OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, May 11, 2020

राष्ट्रे यन्त्रागारकार्यक्रमान् पुनरारब्धुं केन्द्रसर्वकारस्य मार्गनिर्देशः। 

   नवदहली> सम्पूर्णपिधानानन्तरं राष्ट्रे यन्त्रागारकार्यक्रमान् पुनरारब्धुं केन्द्रसर्वकारेण मार्गनिर्देशः प्रसिद्धीकृतः। देशीयदुरन्तनिवारणसमित्‍या एव मार्गनिर्देशः प्रख्यापितः वर्तते। गतदिने विशाखपट्टणे कुत्रचित् यन्त्रागारे प्रवृत्तस्य विषवातकदुरन्तस्य आधारे एव समित्‍याः नूतननिर्देशः आगतः वर्तते। तदनुसृत्य यन्त्रागारपरिसरेषु विद्यमानानि दुरन्तनिवारण-सुरक्षाक्रमीकरणसंविधानानि प्रवर्तनयोग्यानि इति राज्यसर्वकारैः दृढीकरणीयानि भवन्ति। कार्येऽस्मिन् जिल्लास्तरीयसमितयः बद्धश्रद्धया प्रवर्तनीयाः। यन्त्रागाराणां पुनःप्रवर्तनकाले प्रथमसप्ताहः क्षमतानिरीक्षणाय उपयोक्तव्यः इति समितिः मार्गनिर्देशत्वेन सूचयति। असाधारणतया शब्दः,गन्धः,धूमः, अन्या: सूचनाः च सन्ति चेत् स्वीक्रियमाणानां जाग्रताप्रवर्तनानां विषये कर्मकराः बोधनीयाः इति मार्गनिर्देशं सूचयति। एवं कर्मकराणाम् आरोग्यकार्येऽपि श्रद्धा देया, कर्मकराणां संख्याविषये केन्द्राभ्यन्तरमन्त्रालयस्य निर्देशोऽपि पालनीयः इति समितिः सूचयति।