OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, May 6, 2020

केन्द्रसर्वकारस्य जन औषधिकेन्द्राणि प्रतिगृहम् औषधलभ्यतायै प्रवर्तन्ते- प्रधानमन्त्री

  नवदहली> सम्पूर्णपिधानवेलायामस्याम् अवश्यौषधानां लभ्यतायै प्रधानमन्त्री भारतीय जनौषधिपरियोजनकेन्द्राणि प्रवर्तन्ते। एतदर्थम्‌ उपभोक्तृणां कल्पनाः वाट्साप्, इ मेयिल् इत्यादिसामूहिकमाध्यमद्वारा स्वीक्रियन्ते। एवम् उपभोक्तृभिः समर्प्यमाणानां औषधनिश्चयपत्राण्यनुसृत्य  प्रतिगृहं औषधवितरणं करिष्यन्ति च। अधुना कानिचन जनौषधिकेन्द्राणि सामूहिकमाध्यमद्वारा कल्पनां स्वीकृत्य सेवां कुर्वन्ति च। अस्य संविधानस्य विपुलीकरणम् अवश्यं करिष्यतीति केन्द्रमन्त्री डि वि सदानन्दगौडमहोदयः न्यवेदयत्। ग्रामप्रदेशानाम् अन्ततो गत्वा सेवनाय पत्रालयविभागस्य साहाय्यमपि स्वीक्रियते। सम्पूर्णपिधानवेलायाम् औषधवितरणभङ्गः मा भवतु इति धिया १७८ विधानाम् अवश्यौषधानां लभ्यतायै १८२ कोटिरुप्यकाणां कल्पना मन्त्रालयद्वारा दत्ता वर्तते। एवं 'जनौषधि सुगम्' नामकम् आप्‌ अपि सेवनं लब्धुम् उपयोक्तुं शक्यते।