OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 10, 2020

'वैट् हौस्'मध्ये कोविड् जाग्रता।
यू एस् उपराष्ट्रपतेः, ट्रम्प् पुत्र्याः साहाय्यिनां च रोगः।
वाषिङ्टण् > यू एस् राष्ट्रपतेः डोणाल्ड् ट्रम्पस्य पुत्री तथा वैट् हौस् [राष्ट्रपतिभवनं] उपदेष्ट्री इवान्का ट्रम्प् इत्यस्याः सहाय्यिनौ कोविड् रोगः स्थिरीकृतः। अनेन राष्ट्रपतिभवनीयाः स्थिरीकृतरोगिणः त्रयः अभवन्। यू एस् उपराष्ट्रपतिः मैक् पैन्स् नामकस्य माध्यमकार्यदर्शी कात्ती मिल्लर् इत्यस्मिन् शुक्रवासरे एव रोगः स्थिरीकृतः आसीत्। ट्रम्पस्य सहाय्यिषु अन्यतमे च गुरुवासरे रोगस्थिरीकरणमभवत्। 
  किन्तु इवान्का तस्याः पतिः जारेद् कुष्नेरः च गतदिने कोविड्परिशोधनं कृतवन्तौ। तयोः परिशोधनफलं अभाववदिति ज्ञातं च। ट्रम्पः अपि प्रतिदिनं परिशोधनाविधेयः सन्निति तेनोक्तम्। वैट्हौस् मध्ये प्रतिरोधप्रक्रमाः सुशक्ताः क्रियन्ते।