OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, May 4, 2020

विश्वारोग्यसंस्थायाः औषधपरीक्षणे भारतस्यापि योगदानम्।
      नवदहली> कोविड्१९ प्रतिरोधाय नूतनौषधपरीक्षणं प्रति भारतमपि प्रविशति। विश्वारोग्यसंस्थायाः नेतृत्वे सज्जीक्रियमाणे औषधपरीक्षणे भारतमपि भागभाक् भविष्यतीति केन्द्र-स्वास्थ्यमन्त्री डा.हर्षवर्धनः न्यवेदयत्। 'सोलिडारिट्टि' इति नाम्ना क्रियमाणे औषधपरीक्षणे रेम्टेसिविर् नामकम् औपधं राष्ट्रस्य विविधेषु मण्डलेषु कोविड् रोगिषु परीक्ष्यते इति हर्षवर्धनः न्यवेदयत्। एतदर्थम् औषधस्य १००० मात्रा सज्जीकृतं वर्तते। परीक्षणं सम्बन्ध्य उन्नतस्तरे चर्चाः कियमाणाः सन्ति। ऐ सि एम् आर्, सि एस् ऐ आर् संस्थयोः वैज्ञानिकैः विषयोऽयं निरीक्ष्यते च। अमेरिकदेशे कोविड् रोगिषु रेम्टेसिविर् औषधस्य प्रयोगेन ३१% वेगेन रोगमुक्तिः सञ्जाता च। कोविड्१९ रोगमुक्तये आवश्यकान् कालान् न्यूनीकर्तुम् औषधोऽयम् उपकारकं भवतीति 'सोलिडारिट्टि' नामकः औषधपरीक्षणसङ्घः प्रमाणीकरोति। सङ्घेऽस्मिन् शताधिकानि राष्ट्राणि भागभाक्त्वं वहन्ति। मनुष्यशरीरेषु प्रविश्यमाणस्य कोरोणरोगाण्वोः स्वयपरिवर्तनशेषिं रेम्टेसिविर् औषधं नाशयतीति वैज्ञानिकाः अभिप्रयन्ति।