OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, May 4, 2020

कुल्भूषण् यादवस्य मोचनं साध्यम् - हरीष् साल्वे।

       नवदहली> पाकिस्थानस्थस्य सैनिकन्यायालयस्य वधदण्डननिर्णयेन बन्धनस्थस्य कुल्भूषण् यादवस्य मोचनाय नयतन्त्रसाहाय्यं लब्धुं भारतेन अन्ताराष्ट्रन्यायालयः प्रापणीयः इति प्रमुखः अभिभाषकः हीरष्‌ साल्वे अवदत्। एकस्मै देशीयवार्तामाध्यमाय दत्तायां अभिमुखवेलायां भाषयन्नासीत् हरीष्‌ साल्वे। कुल्भूषण् यादवाय नयतन्त्रसाहाय्यं दातव्यमिति निर्देशः २०१९ तमे वर्षे लब्धः वर्तते, किन्तु निर्देशोऽयं  पाकिस्थानेन न पाल्यतेति सः अवदत्। अतः तस्य मोचनाय भारतेन अन्ताराष्ट्रन्यायालयः एव प्राप्तव्यः इति साल्वे असूचयत्। कुल्भूषणस्य मोचनाय भारतेन २३ आवेदनानि पाकिस्थानं प्रति समर्पितानि सन्ति। किन्तु कदापि एकं  प्रतिकरणमपि पाकिस्थानपक्षतः नाभवत् - सः असूचयत्। कुल्भूषणः स्वयमेव अपराधवहनं अकरोत् इत्येव पाकिस्थानस्य विशदीकरणं, किन्तु एतदर्थं किमपि निदानं न समर्पितं च, साल्वे अभिप्रयत्। एतत् पाकिस्थानेन क्रियमाणं मानवाधिकारलङ्घनमेव भवतीत्यपि हरीष् साल्वे अवदत्। कुल्भूषणस्य मोचनम् अन्ताराष्ट्रन्यायालयस्य साहाय्येन सुसाध्यमेव इति प्रतीक्षामपि सः प्राकटयत्।