OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, May 18, 2020

कोविडस्य उत्भवस्थानम् अवगन्तव्यम्, पक्षरहितान्वीक्षणं वाञ्चन्ति विश्वराष्ट्राणि।
       जनीव> कोविड् बाधा परिहाराय  विश्वस्वास्थ्यसंस्थाया कृतान्  प्रक्रमान्  अधिकृत्य स्वतन्त्रान्वेषणम् आवश्यकम् इति ६२ राष्ट्राणि | ओस्ट्रेलिय यूरोप्यन् यूणियन् च प्रथमतया अन्वीक्षणं वाञ्चितौ। अद्य समारब्धे ७३ तमे विश्वस्वास्थ्यमेलने अन्वीषणाय संयुक्तापेक्षा (परिहारपत्रं) दास्यन्ति। कोविडस्य उत्भवस्थानम्। विषाणोः व्यापनं, प्रतिरोधप्रक्रमान् च अधिकृत्य स्वास्थ्य-संस्थया कृतानां प्रवर्तनानां समग्रान्वीषणं च अवश्यकं इति परिहारपत्रे लिखितम् अस्ति।