OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 3, 2020

कोविड्१९ प्रतिरोधप्रवर्तकेभ्यः सैन्यस्य आदरः।
   नवदहली> कोविड्१९ प्रतिरधप्रवर्तनेषु व्यापृतेभ्यः आरोग्यप्रवर्तकेभ्यः आरक्षकविभागेभ्यः च सैन्यस्य आदरः। महानौकासु दीपालङ्कारान् सज्जीकृत्य कोविड् आतुरालयानामुपरि पुष्पवृष्ट्या आकाशे व्योमाभ्यासप्रकटनं च कृत्वा एव सैन्येन आदरः प्रकटितः। आरक्षकविभागं प्रति आदरसूचकत्वेन दहलीस्थस्य आरक्षकस्मारकस्य पुरतः पुष्पचक्रं समर्प्य कार्यक्रमः आरब्धः। ततः कोविड् आतुरालयस्योपरि पुष्पवृष्टिं चाकरोत्। एवं राष्ट्रस्य विविधेषु नगरेषु भारतीयव्योमसेनायाः विविधानां युद्धविमानानां तथा यात्राविमानानां च आकाशप्रकटनमपि अभवत्। श्रीनगरतः तिरुवनन्तपुरपर्यन्तं तथा आसामतः गुजराते कच् पर्यन्तं च एतादृशरीत्या आदरप्रकटनम् अभवत्।