OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, May 4, 2020

 विद्यालयछात्रेभ्यः अन्तर्जालीयकक्ष्या समारभ्यते।

     कालटी> सम्प्रतिवार्तया विद्यालयछात्राणां कृते अन्तर्जाल-माध्यमद्वारा अध्ययनं समारभ्यते। कोविड्१९ वैराणुव्यापनेन  विद्यालयानाम् उद्घाघाटनं विलम्बेन स्यात् इति चिन्तायां भवति  इयं  विचिन्तनं इति सम्प्रतिवार्तपत्रिकया आवेद्यते। एतदर्थं यूट्यूब्  माध्यमेन  नवीना वाहिनी आरप्स्यते  अन्तर्जलप्रसारणम् अपि भविष्यति। केरल-सर्वकारस्य पाठ्य-प्रणालीम् अनुसृत्य कक्ष्याचालनाय अध्यापकाः नियुक्ताः। सि बि एस् सि पाठ्यप्रणालीम् अनुसृत्य अपि भविष्यति।

   मेय् मासस्य सप्तम दिनाङ्के गूगिल् मीट् सुविधा द्वारा प्रशिक्षकानाम् अन्तर्जाल-संगोष्ठी# (online seminar) निश्चिता अस्ति। विशेषज्ञाः तन्त्रज्ञाः च अस्मिन् भागभाजः भविष्यन्ति।