OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, May 9, 2020

भारते जूलैमासान्ते कोरोणव्यापनं रूक्षतां प्राप्स्यति -विश्व स्वास्थ्यसंस्था। 
 
     नवदहली> भारते सम्पूर्णपिधानस्य प्रतिग्रहणात्परं जूलैमासान्ते कोरोणव्यापनं रूक्षतां प्राप्स्यति इति विश्वस्वास्थ्यसंस्था। अग्रिममासेषु रोगिणां संख्या गण्यतया वर्धिष्यति इति संस्थया सूचितम्। किन्तु विषयेऽस्मिन् आशङ्का नावश्यकीत्यपि संस्थायाः कोविड्१९ वक्त्रा डा.डेविड्‌ नबारुणा सूचितम्। यतः समूर्णपिधानं प्रतिगृहीतं चेदपि इदानीं क्रियमाणैः प्रवर्तनैरेव रोगव्यापनस्य नियन्त्रणं साध्यमेवेति तेन अभिप्रेतम्। भारते रोगव्यापनस्य अनुपातः अधुना ११ दिनानि भवन्ति। भारते कोरोणरोगिणां संख्या अधिका चेदपि जनसख्यामाश्रित्य नियन्त्रणविधेया एव, मृतेषु वयोधिकानां संख्या अधिका, तथापि वयोविभागाः भिन्नाः इत्यतः मरणानुपातः नियन्त्रणविधेयः भवति-सः अवदत्। सम्पूर्णपिधानसहितानां जाग्रताप्रवर्तनानां यथासमयस्वीकरणेन रोगव्यापननियन्त्रणं भारतेन साधितम् इत्यपि तेन उक्तम्।