OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 24, 2020

भारते केषुचिद्राज्येषु कोविड् नियन्त्रणातीतम्। 
चेन्नै > भारते कोविड् रोगबाधा केषुचित् राज्येषु इतःपर्यन्तं  नियन्त्रणातीतं वर्तते। महाराष्ट्रं, गुजरात्, तमिल्नाट्, मध्यप्रदेशः, दिल्ली उत्तरप्रदेशः, राजस्थानं पश्चिमबङ्गाल् इत्येतेषु राज्येषु रोगबाधा मरणानि च अनुवर्तन्ते। 
  विविधेषु राज्येषु रोगबाधितानां संख्या , कोष्ठके मृत्युसंख्या । महाराष्ट्रं - ४४,५८२ [१५१७] , गुजरात् - १३,२७३ [८०२] ,तमिल्नाट् - १५,५१२ [१०३], दिल्ली - १२,९१० [२३१] , मध्यप्रदेशः - ६१७० [२७२], राजस्थानं - ६६५७ [१५६], उत्तरप्रदेशः - ५७३५ [१५२], पश्चिमबङ्गाल् - ३३३२ [२६५] ।
  आन्ध्रप्रदेशः, बिहार, कर्णाटकं, पञ्चाब् इत्येतेषु राज्येषु कोविड्रोगिणः द्विसहस्रमतीताः। केरले रोगबाधिताः ७९४, मृत्यवः ४ च भवन्ति। 
  मुम्बई, चेन्नै, दिल्ली, अहम्मदाबाद् इत्यादिषु नगरेषु कोविड्बाधा नियन्त्रणातीता वर्तते।