OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, May 9, 2020

रेल्पथे निद्रां कुर्वन्तः १६ अध्यवसितकर्मचारिणः पण्ययानाघातेन हताः। 
मृत्युशय्या - दुरन्तस्थाने आरक्षकाः अन्वीक्षणं कुर्वन्ति। 
दु र्घटनेयं पिधानहेतुना वृत्तिविनष्टाः स्वराज्यं प्रति पदगमनवेलायाम्। 
 औरङ्गाबाद् > महाराष्ट्रस्य औरङ्गाबादसमीपे कर्माट् आरक्षकनिस्थानपरिधौ एवेयं दारूणदुर्घटना। पिधानहेतुना जीवनोपाधिविनष्टाः मध्यप्रदेशीयाः कर्मचारिणः परिवारसमेतं जन्मराज्यं प्रति रेल् यानमार्गेण पद्भ्यां गतवन्तः आसन्। यात्राक्लेशेन रेल्लोहमार्गे निद्रां कुर्वतां कर्मकराणामुपरि तैलेन्धनयुतं रेल् यानं विमर्दयति स्म। शनिवासरे उषसि ५.२२ वादने आसीद्दुर्घटना। 

 यात्रासंघे महिलाः बालकाश्चासन्। लोहपथात् दूरे शयितवन्तः त्रयः रक्षां प्राप्ताः। अन्ये सर्वे मृत्युमुपगताः। 

  राष्ट्रपतिः रामनाथकोविन्दः प्रधानमन्त्री नरेन्द्रमोदी च दुरन्ते अनुशोचनं प्रकाशितवन्तौ। मृतानां कर्मचारिणां बान्धवेभ्यः पञ्चलक्षं रूप्यकाणि निष्कृतिं दास्यतीति महाराष्ट्-मध्यप्रदेशशासनाभ्यां निगदितम्।