OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, June 2, 2020

मण्सूण् वर्षाकालः केरलं समागतः ; 'निसर्ग' चक्रवातः अद्य प्राप्नोति। 
 अनन्तपुरी >  दक्षिणपश्चिमीयः वर्षाकालः [मण्सूण् वृष्टिः] जूण् प्रथमे दिने एव केरलं संप्राप्तः। परं सेप्टम्बर् मासपर्यन्तं केरले वृष्टिकालः। अस्मिन्नवसरे अपि भारतस्य दक्षिणप्रान्तेषु सामान्यतया महती वृष्टिः लप्स्यत इति पर्यावरणविभागेन निगदितम्। 
   गतदिने लक्षद्वीपसमीपे रूपीकृतः न्यूनमर्दः गोवातीरे शक्तो$भवत्। अद्य सः महान् चक्रवातः भविष्यति । तस्य निसर्ग इति नामापि कृतम्। चक्रवातः महाराष्ट्रस्य उत्तरं तथा गुजरात्तस्य दक्षिणं तीरं प्राप्स्यति। बुधवासरे सायं महाराष्ट्रस्य रायिगडे हरिहरेश्वर-दामनोः मध्ये अयं भूस्थलं प्राप्स्यतीति केन्द्रपर्यावरणविभागेन उक्तम्।