OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, June 14, 2020

केन्द्रस्वास्थ्यमन्त्रालयेन कोविड् मार्गनिर्देशः परिष्कृतः - गन्धस्य रुचेः च नष्टः कोविड्१९ लक्षणं स्यात्।
     नवदहली> आरोग्यप्रवर्तकेभ्यः दीयमानः कोविड् मार्गनिर्देशः केन्द्रस्वास्थ्यमन्त्रालयेन परिष्कृतः। परिष्कृतनिर्देशेषु कोविड्१९ लक्षणत्वेन अचिरात् अनुभूयमानः गन्धनष्टः रुचिनष्टः च अन्तर्भावितौ वर्तेते। जीवनशैलीरोगैः पीड्यमानेषु जनेषु तथा वयोवृद्धेषु च कोविड्१९ साध्यता अधिका इति मार्गनिर्देशः सूचयति। विश्वे एतावता ७७ लक्षाधिकाः जनाः कोविड्१९ बाधिताः तेषु ४ लक्षाधिकाः जनाः मृताः च वर्तन्ते। भारते तु ३ लक्षाधिकाः जनाः रोगबाधिताः उपनवसहस्रं मृताः च भवन्ति।