OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, June 25, 2020

विश्वस्य आर्थिकी व्यवस्था अधो गच्छति - ऐ एम् एफ्।

    मनिल> विश्वस्य आर्थिकी व्यवस्था अधो गच्छन्ती अस्ति इति ऐ एम् एफ्। कोरोणस्य आघातेन सञ्जाता आर्थिकी प्रतिसन्धि: अनुदिनं रूक्षतां प्राप्नोति इति ऐ एम् एफ् संस्थायाः नूतनम् अवलोकनं सूचयति। विश्वस्य आभ्यन्तरम् उत्पादनम् अस्मिन् वर्षे ४.९% न्यूनं भविष्यति इति अवलोकनं दर्शयति। वर्षद्वयाभ्यन्तेरे ९०८ लक्षंकोटिरूप्यकाणां नष्टः प्रतीक्षते, ३०० दशलक्षं कर्माणि विनष्टानि भवेयुः- अवलोकनं साक्ष्यीकरोति।