OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, June 26, 2020

अखिलायां सीमायां चीनस्य अतिक्रमः।

 १९६२तमे अपसृताः प्रदेशाः सर्वे चीनेन आविष्टाः। 
अधिको भारतसेनाव्यूहः सीमां प्रति।
नवदिल्ली >  डेस्पाङ् समस्थलं विहाय यथातथनियन्त्रणरेखासमीपस्थाः [एल् ए सि] सर्वे प्रदेशाः चीनसैनिकसान्निध्यभूताः इति अधिकारिभिः सूचितम्। १९६२ तमे युद्धानन्तरं चीनेन प्रतिनिवृत्ताः प्रदेशाः एते। 
 एल् ए सि प्रदेशेषु सर्वत्र चीनेन सैनिकशिबिराणि निर्मितानीति भारतसैनिकवृत्तैः सूचितम्। अत एव भारतेनापि बृहत्सैन्यव्यूहं एल् ए सि मण्डलेषु विन्यस्तुं निश्चितमस्ति। संघर्षलाघवाय भारतचीनयोर्मध्ये संवृत्ता चर्चा पराजितप्राया भवतीत्यस्य सूचनेति राजनैतिकनिपुणैः निरीक्ष्यते।