OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, June 5, 2020

कोविड्१९ - भारते ८४% रोगिषु रोगाणुसान्निध्यं न्यूनानुपाते इति  अध्ययनावलोकनम्।
     नवदहली >भारते कोविड्१९ रोगव्यापने कोरोणरोगाणोः रोगिषु सान्निध्यं राष्ट्रान्तराण्यपेक्षया न्यूनमेवेति  अध्ययनावलोकनम्। भारते ८४% रोगिषु अपि रोगाणोः सान्निध्यं आशङ्काजनकं न भवति, अनेन रोगव्यापनसाध्यतापि विरलेति अवलोकनं सूचयति। एतेभ्यः रोगिभ्यः ०.८% एव रोगव्यापनं स्यात्। तथापि, ७% रोगिषु रोगाणोः सान्निध्यं उन्नतानुपाते वर्तते। एतत्तु ६.२५% इत्यनुपाते रोगव्यापनाय कारणं भवति इति ऐ सि एम् आर् संस्थायाः नेतृत्वे कृतं  अध्ययनं सूचयति।