OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, June 4, 2020

आशङ्कां संवर्ध्य कोविड्१९- विश्वे कोविड्१९ रोगिणां संख्या वर्धते।
       वाषिङ्टण् > आशङ्कां संवर्ध्य विश्वे कोविड्१९ रोगिणां संख्या अनुदिनं वर्धमाना एव। नूतनावलोकनमनुसृत्य रोगिणां संख्या ६५.५ लक्षम् अतीता च। एतावता विश्वे कोविड्१९ रोगेण ३८७.८७८ जनाः मृताः ३,१६४,२५३ जनाः रोगमुक्तिं प्राप्ताः च वर्तन्ते। अमेरिकदेशे स्थितिः गुरुतरा इव अनुवर्तते। ब्रसील्-रष्यदेशयोः अवस्थापि भिन्ना न। तथापि,प्रथमं रोगव्यापनम् अधिकतया दृष्टानां स्पेयिन्,इटलि,युके इत्यादिषु कोविड्व्यापनं नियन्त्रणात्मकं वर्तते इत्येतत् आश्वासदायकं वर्तते।