OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, June 10, 2020

भारते कोविड्१९ व्यापनहेतुः चीनदेशस्थः रोगाणुः न - वैज्ञानिकं अध्ययनफलम्।
      बङ्गलुरु> भारते कोविड्१९ रोगाणुव्यापनहेतुः सार्स् कोव्-२ रोगाणुः चीनदेशस्थः न इति वैज्ञानिकं अध्ययनफलम्। रोगाणुरयं मध्यपूर्वेष्यः, ओष्यानः, दक्षिणेष्यः इत्यादिभ्यः भूप्रदेशेभ्यः आगतः भवति इति 'इन्ट्यन् इन्स्टिट्यूट् ओफ् सयन्स्' इति गवेषणकेन्द्रस्थानां गवेषकानां अध्ययनं विशदयति। अधिकाधिकाः जनाः एतेभ्यः भूप्रदेशेभ्यः एव भारतं प्रत्यागताः इत्येतद् पठनफलस्य निदानत्वेन गवेषकाः सूचयन्ति। ऐ ऐ एस् सि गवेषणकेन्द्रस्य मैक्रोबयोलजि आन्ट् सेल् बयोलजि विभागस्य प्रो.कुमारवेल् सोमसुन्दरः, मयनक् मोण्डाल्, अन्किता, लवार्डे इत्येतेषां २ संघः एव अध्ययनमिदम् समापयत्। जीनोमिक्स् उपयुज्य एव संघस्य अध्ययम्।