OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, June 5, 2020

स्वयंपर्याप्तमार्गैः भारतस्य आर्थिकीं व्यवस्थां शक्तं कुर्वन्तु - प्रधानमन्त्री नरेन्द्रमोदी।
     नवदहली> कोविड् प्रतिरोधप्रवर्तनेषु भारतस्य विपुला जनसंख्या क्लेशजनिका एव इति प्रधानमन्त्री नरेन्द्रमोदी। अत्याधुनिकस्वास्थ्यसंविधानानि सन्ति चेदपि १३०कोटि इति जनसंख्या कुत्रचित् प्रतिरोधप्रवर्तनानि प्रतिकूलतया बाधते, तथापि विश्वस्य अतिसम्पन्नराष्ट्राणाम् अधुनातनावस्थया सह तुलनेन भारतीयानाम् एकता सामर्थ्यं च उत्तमम् इत्येतत् अभिनन्दनमर्हति - केन्द्रसर्वकारस्य वार्षिकदिने जनान् प्रति सज्जीकृते लेखने प्रधानमन्त्री असूचयत्। सर्वे भारतीयाः कोविड्प्रतिरोधप्रवर्तनेषु आत्मविश्वासेन दृढनिश्चयेन च भागभागिनः अभवन्। प्रतिकूलेऽस्मिन् समये बहुभ्यः जनेभ्यः कष्टताः समस्याः च अभवन्, तासां परिहाराय सर्वकारः प्रतिज्ञाबद्‌धः अस्ति, सर्वेषाम् ऐक्यं पुरस्कृत्य ताः परिह्रियन्ते - नरेन्द्रमोदिनः लेखनं सूचयति। वाणिज्यव्यापारमण्डलसहितेषु सर्वत्र स्वयंपर्याप्तप्रवर्तनैः सह राष्ट्रस्य सम्पद्व्यवस्थायाः पुनरुज्जीवनं केन्द्रसर्वकारस्य मुख्यं लक्ष्यं भवति, तदर्थम् आवश्यकाः निर्देशाः २०लक्षं कोटिरुप्यकाणाम् आत्मनिर्भरभारताभियानपरियोजनया दत्ताः सन्ति, एकैकस्यापि भारतीयस्य कृते अवसराणां नवयुगं स्रष्टुं परियोजनेयम् उपकरिष्यति, तेषां प्रयोजनं राष्ट्रस्य अधःस्थितजनविभागतः सर्वेभ्यः लभ्यते - प्रधानमन्त्री लेखनेन सूचयति।