OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, June 7, 2020

कोविड्१९ व्यापनं भारते सप्तम्बर् मासान्ते पर्यवसति - वैज्ञानिकप्रमुखाः।
     नवदहली> अस्य वर्षस्य सप्तम्बर्मासान्ते भारते कोविड्१९ व्यापनं पर्यवसति इति विशदीकृत्य स्वास्थ्यविभागस्थाः वैज्ञानिकप्रमुखाः। केन्द्रस्वास्थ्यमन्त्रालस्य उपनिदेशकप्रमुखः डा.अनिलकुमारः, सहकारि डा.रूपालि राय् इत्येताभ्यां प्रकाशितं लेखनमेव विषयममुं सूचयति। रोगबाधितानां संख्या रोगमुक्तिं प्राप्तानां संख्या मृतानां संख्या इत्येवम् अंशानामाधारेण एव लेखनं सज्जीकृतं वर्तते। मेय् मासे ४२% आसीत् अयमनुपातः, सप्तम्बर्मासान्ते अनुपातोऽयं १००% प्राप्स्यति इति डा.अनिलकुमारः वार्तामाध्यमान् प्रत्यवदत्। भारते एतावता कोविड्१९ रोगबाधिताः २३६६५७, रोगमुक्तिं प्राप्ताः ११४०७२ च वर्तन्ते। ६६४२ जनाः कोविड्१९ रोगेण मृताः च सन्ति।