OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, June 12, 2020

भारते कोविड्१९ रोगस्य सामूहिकव्यापनं न सञ्जातम् इति  ऐ सि एम् आर्।
  नवदहली> भारतस्य जनसंख्याम् आधारीकृत्य राष्ट्रे कोविड्१९ रोगव्यापनं न्यूनं भवतीति ऐ सि एम् आर् संस्थायाः अवलोकनम्। नगरप्रदेशेषु वीथीवासिजनानां मध्ये रोगव्यापनसाध्यता अधिका एव इति संस्थायाः वैज्ञानिकप्रमुखाः अवदन्। सम्पूर्णपिधानं रोगव्यापनं न्यूनीकर्तुम्‌ उपकारकम् अभवत्,अतिव्यापनाय साध्यतां दृश्यमानेषु मण्डलेषु पिधाननियन्त्रणादिकं कठिनं करणीयम् - ऐ सि एम् आर् अध्यक्षः डा.बलरामभार्गवः अवदत्। राष्ट्रस्य जनसंख्यायाः १% जनाः एव रोगबाधिताः वर्तन्ते, अतः सामूहिकव्यापनं न सञ्जातमिति वक्तुं शक्यते, एवमेव राष्ट्रे रोगमुक्तेः अनुपातः ४९.२% भवति, राष्ट्रान्तराण्यपेक्षया भारते मरणानुपातः अपि न्यूनः एव - ऐ सि एम् आर् अध्यक्षः असूचयत्।