OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, June 18, 2020

चीनं प्रति भारतस्य प्राबोधनम्। 
 प्रकुप्यते चेत् प्रत्युत्तरं मर्मभेदकं भविष्यति - नरेन्द्रमोदी। 
सैनिकानां जीवत्यागं न वृथा भविष्यति। 
नवदिल्ली >  गतदिने चीनं प्रति सङ्घर्षे बलिदानिनां सैनिकानां जीवत्यागः न वृथा भविष्यतीति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी। "राष्ट्रं शान्तिमिच्छति। किन्तु प्रकोपनं भविष्यति तर्हि उचितं प्रत्युत्तरं दास्यति। राष्ट्रस्य परमाधिकारं सम्पूर्णतां च संरक्षितुं भारतं प्रतिज्ञाबद्धं भवति।" ह्यः राज्यीयमुख्यमन्त्रिभिः सह मेलने आमुखरूपेण नरेद्रमोदी उक्तवान्। 
  त्यागः सहनं च भारतस्य स्वाभाविको गुणो भवति। शौर्यं शक्तिश्च ताभ्यां सह वर्तेते। अतः अस्माकं सैनिकानां जीवत्यागः कदापि न वृथा भव्ष्यतीति प्रधानमन्त्रिणा असन्दिग्धेन स्पष्टीकृतम्।