OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, July 21, 2020

बिहारराज्यस्य उत्तरभागेषु गतेचतुर्विंशति-होराः यावत् वृष्टिः अनुवर्तते। मुजफ्फरपुरक्षेत्रम् अभवत् जलमय्।

 मुज़फ्फरपुरम्> बिहारराज्यस्य मुजफ्फरपुरक्षेत्रे गतेचतुर्विंशति होराः यावत्  अतिवृष्टिः अनुवर्तते। स्थानीयानां जनानां जीवनम् अपि अव्यवस्थितं जातम्। मुजफ्फर पुरस्य अधिकतम-क्षेत्राणि जलमग्नानि अभवन्। रेलयानखण्डाः मार्गाः च  जलेन आप्लाविताः सन्ति। मुजफ्फरपुर प्रदेशः सर्वाधिक-दुष्प्रभावितं वर्तते। वीथयः, विपण्यः च जलाप्लाविताः जाताः। सहस्रेषु गृहेषु आपणेषु च वृष्टिजलस्य प्रवेशनेन कोटिशः संपत्तेः क्षतिः  अनुमी यते। राज्येऽस्मिन् पर्जन्यकालस्य प्रबलवृष्टिकारणात् "स्मार्ट-सिटी" इति नगरक्षेत्रेषु जलप्रलयस्य स्थितिः उत्पन्ना अभवत्।