OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, August 16, 2020

 वुहानतः समागतेषु नोवल् कोरोणवैराणुषु  ७३ भेदाः विद्यन्ते - भारतीय वैज्ञानिकाः।

   

नवदिल्ली> निरन्तर -जनितक-परिवर्तनेन सह कोविड् वैराणुः आविश्वं व्याप्यते इत्यस्ति नूतनम् आवेदनम्। वुहानतः समागतेषु नोवल् कोरोणवैराणुषु  ७३ भेदाः विद्यन्ते इति भारतीयवैज्ञानिकैः प्रत्यभिज्ञातम्। नवदिल्लीस्थायाः सि एस् ऐ आर् संस्थायाः तथा भुवनेश्वरे विद्यमानायाः औषधविज्ञानीय-संस्थायाः गवेषकाः मिलित्वा अध्ययनं कृतवन्तः। १५३६ अदर्श अंशाः अध्ययनाय उपयुक्ताः। B1.112, B.1.99 इति द्वे पङ्क्ती अपि भारते इदं प्रथमतया दृष्टा इति अनुसन्धातृभिः उक्तम्।