OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, August 18, 2020

 सङ्गीतज्ञः पण्डितः जस् राजः दिवंगतः। 

न्यूजेर्सी > विश्वविख्यातः हिन्दुस्थानि सङ्गीतसम्राट् पण्डितः जस् राजः [९०] अमेरिकायां दिवंगतः।  हृदयाघातेन सोमवासरे सायाह्ने २.४५ वादने [भारतीयं वादनम्] आसीदन्त्यम्। 

  सूक्ष्मता शुद्धता च तस्य नादोपासनस्य मुखमुद्रा आसीत्। भारतीयशास्त्रियसंगीताय जस् राजेन दत्तं योगदानं पुरस्कृत्य त्रिभिः पद्मपुरस्कारैः सः समादृतः। तदतिरिच्य केन्द्रसङ्गीतनाटक अक्कादमी पुरस्कारः, स्वातितिरुनाल् पुरस्कारः पश्चिमवंगसर्वकारस्य सुरेन् गुरु पुरस्कारः इत्यादयः बहुविधाः बहुमतयः तेन लब्धाः।