OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, August 9, 2020

राष्ट्रियस्वच्छताकेन्द्रं प्रधानमन्त्रिणा उद्घाटितम्।

नवदिल्ली> स्वच्छभारताभियोजनायाः प्रवर्तनानि अनुभवानि च साधारणीकर्तुम् उद्दिश्यमाना वेदिका - 'राष्ट्रिय स्वच्छताकेन्द्रं' नामिका प्रधानमन्त्रिणा नरेद्रमोदिना उद्घाटिता। राजघट्टस्थे 'गान्धिस्मृति&दर्शनसमिति' इत्याख्ये स्थाने आरब्धमिदं केन्द्रं महात्मागान्धिनः स्मरणाय समर्प्यतेति प्रधानमन्त्रिणा उक्तम्। २०१४ तमादारभ्य आभारतं सम्पन्नानि स्वच्छताप्रवर्तनानि , 'अनावृतशौचं' विरुध्य प्रचालितानि प्रचारणप्रवर्तनानि च अन्तर्भूतानां 'डिजिटल्' प्रकारेण इतरेण च वर्तमानानि दृश्यानि वृत्तान्ताश्च तत्रान्तर्भवन्ति। प्रभाते अष्टवादनादारभ्य सायं पञ्चवादनपर्यन्तं सामान्यजनेभ्यः दर्शनव्यवस्था अस्ति। स्वतन्त्रतादिनपर्यन्तं सप्ताहं यावत् 'मालिन्यरहितभारतम्' इत्यस्मै स्वच्छताप्रवर्तनानि सम्पत्स्यन्ते।