OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 11, 2020

भारते कोविड्मरणानि भूरिशः पञ्चसु राज्येषु; बाधा तु नवसु राज्येषु।

      नवदिल्ली>  राष्ट्रे सम्प्रति वर्तमानेषु कोविड्बाधितेषु ७४% नवसु राज्येषु विद्यते इति केन्द्रस्वास्थ्यमन्त्रालयः। संभाव्यमानेषु मरणेषु ६८% महाराष्ट्रं, तमिल्नाट्, कर्णाटकं, दिल्ली, आन्ध्रप्रदेशः इत्येतेषु पञ्चसु राज्येषु विद्यते च। रोगव्यापः महाराष्ट्रं, तमिल्नाट्, कर्णाटकं, आन्ध्रप्रदेशः, तेलुङ्कानं, असमः, ओडीष, छत्तीसगढः उत्तरप्रदेशः इत्येतेषु नवसु राज्येषु इति मन्त्रालयस्य आवेदने सूचितम्। 

  भारते कोविड्बाधितानां संख्या सार्धपञ्चचत्वारिंशल्लक्षमुपगच्छति। मरणानि ७६,११५ जातानि।