OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 4, 2020

 पांगोङ् गिरिषु भारतस्य अधीशत्वम्। 

    नवदिल्ली>  चीनसीमायां पांगोङ् तटाकस्य दक्षिणपार्श्वस्थानि गिरिनिकराणि उल्लङ्घितुं चीनराष्ट्रस्य उद्यमः भारतेन प्रतिरुद्धः।  चीनसेनाम् अपाकृत्य षट् सप्त वा तन्त्रप्रधानेषु गिरिनिकरेषु भारतेन अधीशत्वं प्राप्तम्। 

  सीमासङ्घर्षं लघूकर्तुं ह्य अपि अनुस्यूततया चतुर्थदिनचर्चा प्रवृत्ता अपि चीनस्य कार्कश्येन सफलता नाप्ता। 

  सीमायां अवस्थाविशकलनाय स्थलसेनाध्यक्षः जन. एम् एम् नर्वाणे गुरुवासरे 'ले' प्राप्तः। व्योमसेनामुख्यः आर् के एस् भदौरियः अपि पूर्व 'एयर् कमान्ड्' स्थानस्य विविधप्रदेशेशानां सैनिकसंविधानस्य विशकलनं कृतवान्।