OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, September 5, 2020

 भारत-चीनरक्षामन्त्रिणोः अभिमुखं सम्पन्नम्। 

   मोस्को>  पूर्वलडाके भारतचीनयोः संघर्षे वर्तिते, उभयोरपि राष्ट्रयोः रक्षामन्त्रिणौ रूस् राजनगर्यां मोस्कोमध्ये अभिमुखं कृतवन्तौ। भारतस्य रक्षामन्त्री राजनाथसिंहः चीनस्य रक्षामन्त्री वेयी फेन्गे इत्येतयोः उपवेशने भारतस्य रक्षासचिवः अजयकुमारः , रूसे भारतस्य स्थानपतिः डि बी वेङ्कटेशवर्मा इत्येते अपि सन्निहिताः आसन्। 

  मेय् मासे पूर्वलडाके संघर्षानन्तरं इदंप्रथममेव उभयोरपि राष्ट्रयोः मन्त्रितलमेलनं सम्पन्नम्।