OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 11, 2020

 जयपुरप्रान्ते तन्त्रांशमाध्यमेन बालकेन्द्रम् आयोजितम्

    जयपुरम्> राजस्थानस्य जयपुरप्रान्ते गृहसंरोधकाले तंत्रांशमाध्यमेन दशदिवसात्मकं बालकेन्द्रशिबिरम् आयोजितम्। अगस्तमासे ऑनलाइनमाध्यमेन वर्गस्य आयोजनं जातम्। बालकेन्द्रे पञ्चविंशति: बालका: भागं गृहीत्वा संस्कृतभाषायाः रसास्वादनमकुर्वन्। २७ अगस्तत: ५ सितम्बरपर्यन्त संचाल्यमाने बालकेन्द्रे २५ बालकाः बालिका: च भागं गृहीतवन्तः। अस्मिन् वर्गे न केवलं जयपुरस्थ अपितु भारतस्य विभिन्येभ्य: राज्येभ्य: अपि संस्कृतप्रेमिका: बालका: बालिका: चासन्। सर्वे शिविरार्थीनः गृहे उपविश्य संस्कृत-सम्भाषणस्य सम्यक् अभ्यासं कृतवन्तः। पिपिटि द्वारा चित्रफलकानि निर्माय संभाषणबिन्दुनाम् पाठनम् अभ्यासञ्च कृतम्। एतस्य वर्गस्य मार्गदर्शक: प्रांतसह-मंत्री श्रीचन्द्रशेखरदाधीच: शिक्षकश्च दीपकः शास्त्री आसीत्। प्रतिदिनं शिविरस्य अन्तिमेषु ५ निमेषेषु संस्कृतगीतस्य अभ्यासम् अपि कृतवन्त:। वर्गस्य उद्घाटनसमारोहे अतिथिरूपेण जयपुरप्रांतस्य प्रांतमन्त्री: श्रीपवनव्यासमहोदय: आसीत्। महोदयेन कार्यक्रमे बालकेन्द्रस्य उद्देश्यविषये उक्तम् बाला: च कथं संस्कृतस्य प्रचारं-प्रसारं कर्तुं शक्नुवन्ति एतत् सर्वं ज्ञापितम्।