OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, October 29, 2020

चन्द्रोपरितले जलसान्निध्यं - 'नास'।


   नास संस्थायाः स्टोस्फेरिक् ओब्सर्वेट्टरि फोर् इन्फ्रारेड् (SOFIA) इति निरीक्षणसुविधया चन्द्रो परितले जलस्य सन्निधिः प्रत्यभिज्ञातम्। चन्द्रस्य क्लावियस् गर्ते एव जलसान्निध्यम्। गर्तः तु भूमेः सम्मुखभागे एव वर्तते। चन्द्रस्य दक्षिणार्धगोले विद्यमानेषु बृहत्गर्तेषु अन्यतमः भवति क्लावियस्। चन्द्रोपरितले ४०,००० चतुरश्र किलोमीट्टर् विस्तृतप्रदेशे हिमावस्थायां जलं स्यात् इति कोलराडो विश्वविद्यालयस्य पोल् हेयिनस्य नेतृत्वे विद्यमानेन अनुसन्धानगणेन अभिप्रेतम्।