OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, November 2, 2020

 यु एस् राष्ट्रपतिनिर्वाचनं श्वः। 

चतुर्षु राष्ट्रेषु बैडनस्य अग्रगामित्वमिति पर्यवेक्षणम्। 

  वाषिङ्टण्> यू एस् राष्ट्रे ४६तमं राष्ट्रपतिनिर्वाचनं श्वः भविष्यति। अतिप्रधानेषु चतुर्षु राज्येषु 'डमोक्राटिक्'दलीयः स्थानाशी जो बैडनः अग्रे तिष्ठतीति निर्वाचनपूर्वपर्यवेक्षणे स्पष्टमिति सूच्यते। 

    ट्रम्पस्य रिपब्लिक् बैडनस्य डमोक्राटिक् राजनैतिकदलयोः समानशक्तिं परिगण्यमानेषु विस्कोण्सिन् , पेन्सिल्वानिया, फ्लोरिडा, अरिसोणा इत्येतेषु उत्तरपूर्वराज्येषु एव बैडनस्य अग्रेसरत्वं प्रोक्तम्। 

 आधिकारिकं निर्वाचनं नवंबरस्य तृतीये दिनाङ्के भविष्यत्यपि मतदानप्रक्रिया सेप्तम्बरमासस्य प्रथमसप्ताहे एव प्रारब्धा आसीत्। ३.३ कोटिजनाः साक्षाद्रूपेण ५.८ कोटिजनाः पत्रलेखद्वारा च मतदानं कृतवन्त इति सूच्यते।