OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, November 26, 2020

 'निवारचक्रवातः' भूतलमुपगतः।

   चेन्नै>  निवारनामकस्य अतितीव्रस्य  चक्रवातस्य प्रथमः अंशः  तमिल्नाडुराज्यसीमायां प्राप्तः।   पुतुच्चेरि प्रदेशात् ३० कि.मी उत्तरेभागे भूतलस्पर्शमकरोत्।

  प्रदेशे शक्ता वर्षा प्रचलति। चक्रवातस्य मध्यभागः भूतलं प्राप्तुं होराः अपेक्षिताः इति पर्यावरणविभागेन निगदितम्।