OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, November 7, 2020

 बिहारनिर्वाचनस्य अन्तिमचरणम् अद्य। 

   पटना> बिहारे विधानसभानिर्वाचनस्य तृतीये अन्तिमे च चरणे १५ जनपदेषु ७८ विधानसभास्थानेषु अद्य मतदानं भविष्यति। सीमाञ्चलप्रविश्यायाः जनहितं सर्वेषां राजनैतिकसंघानां कृते प्राधान्यमर्हति। 

  १२०४ स्थानाशिनः अन्तिमे चरणे जनहितं कांक्षन्ति। सोष्यलिस्ट् नेता शरदयादवस्य पुत्री सुहासिनी यादवः, वर्तमानमन्त्रिमण्डले विद्यमानाः अष्ट मन्त्रिणश्च अद्यतनीयनिर्वाचने जनविधिं प्रतीक्ष्यमाणेषु प्रधानिनः भवन्ति। मतगणनमितःपरं दशमदिनाङ्के विधास्यति।