OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, November 5, 2020

 कोरोणवैराणोः पश्चात् एच् १ एन् २ वैराणुबाधा आशङ्क्यते। 

   ओट्टाव> कानड राज्ये एच् १ एन् २ वैराणुबाधा आशङ्क्यते।


मनुष्येषु अत्यपूर्वा वैराणुबाधा एव कानड राज्यस्य अल्बर्टो प्रदेशे एव अणुबाधा अभिज्ञाता। कोराणवैराणोः आलोकनावसरे आसीत्  अणुबाधायाः अभिज्ञानम्। जलदोष-ज्वरेण समागतेषु रोगिषु एव एच्१ एन् २ वैराणु सान्निध्यं प्रत्यभिज्ञातम् इति अल्बर्टो प्रधान-औषधाधिकारिणा  आवेदितम्।

बैराणुः इति न युक्तम्। वैराणुः इत्येव