OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, November 24, 2020

 IMA आयुर्वेदं निराकरोति - विश्व आयुर्वेदपरिषद्  


 

 नवदिल्ली> आयुर्वेदभिषग्वरेभ्यः शल्यचिकित्सायैः अनुज्ञा विधास्यति इत्यनेन 'अलोपति' वैद्यानां सङ्घटनेन (ऐ. एम्. ए.) विप्रतिपत्तिः प्रकाशिता आसीत्।  आयुर्वेदं भरतीयं अन्यम्  औषधविज्ञानान् च विरुद्ध्य IMA सङ्घटनम्  सदाकालम् अनृतप्रचारेषु व्यापृतं वर्तते इति विश्वायुर्वेदपरिषदः अखिलभारतीय-सचिवः डा. नितिन् अग्रवालः खेदं प्रकाशितवान्। अयुर्वेदौषधानां औषधसस्यानां च प्रयोजनान् अधिकृत्य वैज्ञानिक-प्रमाणानवलंम्ब्य वस्तुनिष्ठावलोकनं विना एते जनानां मनसि अविश्वासं जनयन्ति अनृतं प्रसारयन्ति च। आयुर्वेदस्य सार्वजनिक-स्वीकार्यतायाः एते बिभ्रेन्ति इति च  नितिन् अग्रवालः सम्प्रतिवार्तां प्रति अवदत्।  जनेभ्यः आयुर्वेदात् प्रयोजनं लभते चेत् रोगग्रस्तान् धनागमोपकरणम् इति मन्वानः औषधव्यवसायिनः  वृथा न तिष्ठन्तः  इति सामान्यजनाः अपि जानन्ति इति च तेनोक्तम्।

www.samprativartah.in