OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, December 19, 2020

 जापानराष्ट्रे१५ कि.मी दूरं यावत् गतागतबन्धनम्।  

    टोकियो> जापानस्य कनेसु एक्स्प्रेस् हैवे मध्ये आपन्ने गतागतसम्मर्दे  सहस्राधिकाः जनाः बन्धिताः। अतिरूक्ष-हिमपातेन १५ किलोमीट्टर् दूरं यावत् यानेषु बन्धिताः। भक्ष्यपेयादीन् अलब्ध्वा एव होराः यावत् जनाः उषिताः। 'टोक्यो-निगाट्ट' प्रविश्ययोः मध्ये वर्तमानः मार्गः भवति अयम्। बुधवासरात् आरब्धः भवति गतागतसम्मर्दः ४० होरापर्यन्तम् अभवत्। एकं कार् यानं हिमखण्डे घट्टयन् स्थगितम् इत्यनेन आसीत् गतागतसम्मर्दस्य कारणम्।