OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, December 23, 2020

 केरलस्य श्रेष्ठा कवयित्री सुगतकुमारी दिवङ्गता। कोविड् रोगबाधिता आसीत् 

 अनन्तपुरी> केरलस्य प्रमुखा कवयित्री तथा राष्ट्रे विख्याता परिस्थितिप्रवर्तका च सुगतकुमारी दिवङ्गता। ८६ वयस्का एषा महाभागा कोविड्बाधया अनन्तपुर्यां मेडिक्कल् कोलज् आतुरालयस्य तीव्रपरिचरणविभागे प्रवेशिता आसन्।  'ब्रोङ्को न्युमोणिया' नामकज्वरबाधया जातेन श्वासनिरोधेन पीडिता आसीत् । अद्य पूर्वाह्ने १०.५३ वादने आसीत् तस्याः निधनम्।

 केरल साहित्य अक्कादमी पुरस्कारः केन्द्रसाहित्य-अक्कादमी पुरस्कारः एषुत्तच्छन् पुरस्कारः सरस्वतीसम्मानम्, पद्मश्री इत्यादयः संख्याधिक-पुरस्कारवृष्ट्या एषा समादृता आसीत्। केरल-वनिता आयोगस्य प्रथमा अध्यक्षा आसीत् एषा। प्रकृति संरक्षणाय महान् प्रयत्नः अनया कृता। अद्य सायं कोविङ् नियन्त्रण-नियामानुसारेण अन्त्येष्टिः भविष्यति।