OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 20, 2020

 ब्रिट्टणे नूतनः कोरोणवैराणुः व्याप्यते।  

विश्वस्मिन् नूतनां समस्याम् उत्पाद्य जनितकव्यत्ययः प्राप्य नूतनः वैराणुः| अधुना विद्यमानात् भिन्नः भवति नूतनः ।प्रतिशतं सप्तत्यधिकं (70%) व्यापनक्षमता अस्ति अस्य इति आवेद्यते। ब्रिट्टणे नियन्त्रणानां काठिन्यं अवर्धयत्। अतः भारतम् अन्यानि राष्टाणि च ब्रिट्टणं प्रति विद्यमान-यात्राबन्धं समापयन्ति। नूतनवैराणुः अतिव्यापनक्षमयुक्तः इति ब्रिट्टणस्य प्रधानमन्त्री बोरिस् जोण्सणः अवदत्। राष्ट्रस्य स्थितिः अतीवगुरुतरा नियन्त्रणातीता इति च ब्रिट्टणस्य स्वास्थ्य- सचिवः माट् मान्होक् अपि अवदत्।