OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, January 13, 2021

 विद्युद्याननिर्माणं नूतनसरण्याम्; बंगलूरु देशे निर्माणकेन्द्रम् उद्घाट्यते।

 बंगलूरु> भारते कारयान निर्माणं विक्रयणं च समारभ्यते। तदर्थं विद्युत्कारयान-निर्माण-संस्थया 'टेस्ल' इत्याख्यया  बंगलूरु मध्ये कार्यालयः समारब्धः।  २०२१ संवत्सरे विद्युत्कार्यान निर्माणं समारब्स्यते इति आवेदनं पूर्वमासीत्। अनेन विद्युत्कार्यानानां विक्रयणं  भरते बहुगुणितं भविष्यति इति यान प्रेमिणः चिन्तयन्ति।