OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, January 16, 2021

 योगक्षेममालक्ष्य केरलस्य आयव्ययपत्रकम्। 

  अनन्तपुरी> वर्तमानभूतस्य केरलसर्वकारस्य अन्तिमे आयव्ययपत्रके सामान्यजनानां योगक्षेमकराः परियोजनाः प्रख्यापिताः। कोविड्काले आर्थिकप्रतिसन्धेः रूक्षतया राजस्वधनोदये १८.७७ प्रतिशतस्य न्यूनता जाता। राजस्वर्णः प्रतिशतं २.९४ , अधिक ऋणबाध्यतया धनर्णः प्रतिशतं ४.२५ इति च उच्चः जातः।

  आगाम्यार्थिकसंवत्सरे १,२८,३७५कोटिरूप्यकाण्येव प्रतीक्षितायः। व्ययस्तु १,४५,२८६ कोटि रूप्यकाणि च। ११६४कोटिरूप्यकाणां नूतनव्ययः प्रख्यापितः। १९१कोटेः कराश्वासः दत्तः। आगामिविधानसभानिर्वाचनमालक्ष्य निरर्थकानि वाग्दानानीति विपक्षेण उपहसितम्।