OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, January 4, 2021

 केन्‍द्रप्रशासनमद्य नवदिल्ल्यां कृषकसङ्घटनैः साकं कृषिविधिमालक्ष्य अग्रिमचरणवार्तां करिष्यति।

    नवदिल्ली> केन्‍द्रप्रशासनम् अद्य नवदिल्ल्यां कृषकसङ्घटनैः साकं कृषिविधिमालक्ष्य अग्रिमचरणवार्तां करिष्यति । इतः प्राक् गतमासस्य त्रिंशत् दिनाङ्के प्रशासनस्य कृषकसङ्घटनानां च मध्ये षट् स्तरीया परिचर्चाभवत्। तस्मिन् दिने चर्चावसरे कृषिमन्त्रिणा नरेन्‍द्रसिंहतोमरेण कृषकनेतारः आश्‍वासिताः यत् प्रशासनं तेषां समस्यानां समाधानाय प्रतिबद्धमस्ति। अथ च पक्षद्वयेन सद्भावपूर्ण-समाधानाय प्रयतितव्यमिति। अमुनोक्तं यदुपवेशने विषयचतुष्टये साहमत्यं सञ्जातम्।

श्रीतोमरेणोक्तं यत् प्रथमं प्रकरणं पर्यावरणसम्बद्धाध्‍यादेशस्य प्रवर्ततनं द्वितीयं च विद्युदधिनियेन सम्बद्धम् अवर्तत्॥

<वार्ताहरः - पुरुषोत्तमशर्मा नव दिल्ली>