OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, January 24, 2021

 कोविड् वाक्सिनवितरणं - भारताय कृतज्ञताम् समर्प्य विश्वस्वास्थ्यसंघटनम्। 

  जनीवा> विश्वस्मै कोविड्प्रतिरोधप्रवर्तनेषु भारतस्य योगदानं पुरस्कृत्य राष्ट्राय प्रधानमन्त्रिणे च विश्वस्वास्थ्यसंघटनस्य अध्यक्षः ट्रेट्रोस् अथनों गब्रियेसुसः कृतज्ञतां व्याहरत्। भारते वाक्सिनवितरणानन्तरं 'प्रातिवेशिकाः प्रथमम्' इति राष्ट्रस्य नीतिक्रममनुसृत्य भारते निर्मितं कोविड्वाक्सिनं श्रीलङ्का  ,भूट्टानं, बङ्गलादेशः, नेप्पालं, म्यान्मरं, सीषेल्स्, अफ्गानिस्थानं , मौरीष्यस् इत्येतेभ्यः राष्ट्रेभ्यः निश्शुल्केन वितीरतुं निश्चयः कृतः आसीत्। 

   भूट्टानाय सार्धशतं मात्राः मालिद्वीपाय लक्षैकं मात्राः, बङ्गलादेशाय २० लक्षं, नेप्पालाय १० लक्षं , म्यान्मराय १ लक्षं, मौरीष्यसे १ लक्षं च मात्राः गतदिनेषु नीताः। अस्मिन्ननवसरे आसीत् अथनोंवर्यस्य कृतज्ञता अभिनन्दनं च ट्विटर्द्वारा प्रकाशितम्।