OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, January 9, 2021

 लण्टन् नगरे प्रतित्रिंशत् जनेषु एकः इति क्रमेण कोविड् रोगः।

    लण्टण् ☰ ब्रिट्टणस्य राजधान्यां लण्टणे कोविड् रोगव्यापनं रूक्षतया वर्तते इति आवेद्यते। प्रतित्रिंशत् जनेषु एकः रोगबाधितः इति प्रकारेण रोगः व्याप्तः अस्ति इति नगरपालेन सादिख् खानेन उक्तम्। रोगिणाम् आधिक्येन चिकित्सालये स्थलपरिमितिः विना विलम्बं स्यात् इत्यपि तेन संसूचितम्। कोविड्रोग भीत्या नगरं विपदि पतितम् पतितम् । चिकित्साविधयः यथायोग्यं न प्रचलन्ति चेत् स्थितिः नियन्त्रणातीता भविष्यति। जनाः मृत्युवशं गच्छेयुः। गतसप्ताहापेक्षया २७% जनाः एव बाधिताः सन्ति।