OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, March 2, 2021

 कोविड् वाक्सिनीकरणं - द्वितीयसोपानं प्रधानमन्त्रिणा उद्घाटितम्। 

 नवदिल्ली> दिल्ल्याम् 'एयिम्स्' आतुरालये प्रधानमन्त्रिणः 'कोवाक्सिन'स्वीकरणेन भारते कोविड्प्रतिरोधसूचीप्रयोगस्य द्वितीयं सोपानं समारब्धम्। 

  षष्ट्यधिकवयस्कानां तथा ४५ अधिकवयस्कानां कठिनरोगिणां कृते च द्वितीयसोपाने वाक्सिनीकरणं विधत्तम्। चेन्नै मध्ये सर्वकारीयवैद्यशास्त्रकलालये   उपराष्ट्रपतिः वेङ्कय्यनायिडुः वाक्सिनं स्वीकृतवान्। केन्द्रगृहमन्त्री अमित् शाहः , विदेशकार्यमन्त्री एस् जयशङ्करः,केन्द्रसहमन्त्रिणः बिहारस्य मुख्यमन्त्री नितीष्कुमारः इत्यादयः प्रमुखाः गतदिने वाक्सिनं स्वीकृतवन्तः।