OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, April 12, 2021

 नूतनशिक्षानीतिः - शिक्षामण्डले क्लेशान् दूरीकरिष्यति

वार्ताहरः -वत्स देशराज शर्मा


 कैथलम्> हरियाणा-ज्ञानविज्ञानसमितिः  कैथलहरियाणयोः विद्यालयाध्यापक-संघः कैथलः नूतनशिक्षानीतिः विंशत्युत्तर -द्विसहस्रतमे कन्वेंशनस्य आयोजनं कृतम्। राजबीरपाशरः महोदयः अवदत् यत् एषा नीतिः विद्यार्थिनः शिक्षणे क्लेशं दूरीकरिष्यति। झटिति शिक्षायां गुरुहोशियारसिंहः निजं विचारं प्रकटीकृतवान्। शिक्षायाः रूपरेखायां जयप्रकाशास्त्री स्वविचारम् अवदत्। प्रमोदवर्यः शिक्षाधिकारे उक्तवान्। ज्ञानविज्ञानसमिति-कैथलस्य उपाध्यक्षः विपिनकालड़ा महोदयः व्यवसायगतशिक्षाविषये विस्तृतरूपेण ज्ञापितवान्। जनरैलसिंहः सागवानः, पूर्वशिक्षकनेता शिक्षानीतेः सर्वविषयेषु स्वमतं प्रस्तुतम् अकरोत्।