OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 9, 2021

 डि आर् डि ओ संस्थया आविष्कृताय कोविडौषधाय अनुज्ञा लब्धा। 

   नवदिल्ली> भारतस्य प्रतिरोध गवेषणकेन्द्रेण डि आर् डि ओ संस्थया आविष्कृताय कोविडौषधाय 2-डि जि [2 de Oxi -D- Glucose] नामकाय आकस्मिकवेलायाम् उपयोक्तुम् 'ड्रग्स् कण्ट्रोलर् ओफ् इन्डिया' संस्थया  अनुज्ञा लब्धा। 

  ग्लूकोस् अस्त्यस्यौषधस्य प्रधानांशः। अतः इदमौषधं राष्ट्रे भूरिशः निर्मातुं वितरीतुं च शक्यत इति डि आर् डि ओ संस्थया निगदितम्। कोविड्रोगिषु कृते परीक्षणे अनुकूलं फलमजायत इत्यनेनैव अनुज्ञा लब्धा। डि आर् डि ओ संस्थायाः Institute of Nuclear Medicine and Allied Science lab तथा हैदराबादस्था Dr. Reddi's Laboratory इति संस्थया च सहयौगिकतया आविष्कृतमौषधं भवत्येतत्।