OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 16, 2021

कोविड्महामारी अस्मिन्संवत्सरे अधिकदुर्घटकारी भविष्यति - विश्वस्वास्थ्यसंघटनम्। 

  जनीवा> २०२० अपेक्ष्य कोविड्महामारी अस्मिन् संवत्सरे आविश्वं इतोSप्यधिकं दुर्घटनकारी भविष्यतीति विश्वस्वास्थ्यसंघटनस्य [WHO] जाग्रतासूचना। रोगिणां संख्या मृत्युसंख्या च २०२१ तमे अनियन्त्रितरीत्या वर्धिष्यते इति WHO संस्थायाः निदेशकप्रमुखः टेड्रोस् अथनों गब्रियेसूसः न्यगादीत्। 

  भारतस्य अवस्था आशङ्काजनका भवत्यपि आपत्कालीनसमानावस्था केवलं भारताय न लघूकर्तुं शक्यते इति तेनोक्तम्। नेप्पालं, श्रीलङ्का, वियट्नामः, कम्बोडिया, ताय्लान्ट्, ईजिप्त् इत्यादिषु राष्ट्रेषु कोविड्बाधा वर्धमाना अस्ति।