OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, May 15, 2021

 इस्रयेलराष्ट्रेण गासा सीमायां सैनिकविन्यासं शक्तम् अकरोत्। हतानां संख्या शताधिका जाता।

 गासा/जरूसलें>  इस्रयेल् - पालस्तीनयोर्मध्ये जायमाने संघर्षे  गासायां हतानां संख्या शताधिका जाता। इस्रयेल् प्रतिरोधमन्त्रालयात् उपलब्धे आवेदने नवाधिकशतं जनाः हताः इति औद्योगिकस्थिरीकरणमपि अस्ति। तेषु अष्टाविंशति बालकाः, सप्त इस्रयेली नागरिकाः च मृतिमुपगताः, अष्टाशीतिः जनाः व्रणिताश्च अभवन् इति गासा स्वास्थ्यमन्त्रालयेन निगदितम्। संघर्षस्य प्रथमदिनादारभ्य चतुर्थदिनपर्यन्तं जाता गणनेयम्।

 इदानीम् इस्रयेल् राष्ट्रम् आक्रमणं सुशक्तं कर्तुं गासा सीमायां अधिकतया सैन्यानि व्यन्यसत्। व्योमाक्रमणं स्थलाक्रमणं च आरब्धम् इति इस्रयेल् सैन्येन निगदितम्। तदभ्यन्तरे उभयोरपि सैन्ययोः झटिति युद्धस्थगनाय ऐक्यराष्ट्रसंस्थया निर्देशः दत्तः। ईजिप्त् कुवैत् आदिभिः देशैः उभयोर्मध्ये शान्तिं पुनस्थापयितुम् आह्वानं दत्तम्।