OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, June 30, 2021

 सुधर्मा  पत्रिकायाः सम्पादक: के.वी.सम्पत्कुमारः दिवङ्गतः।


 बडुलूरु> संस्कृतजगति प्रथितयशः पद्मश्री के.वी.सम्पत्कुमारः अद्य पञ्चत्वे निलीनः।  सुधर्मेति दैनिक संस्कृतवार्तापत्रस्य सम्पादकः सम्पत्कुमारः वार्तासम्पादनाय प्रतिदनमिव अद्यापि कार्यालयं सम्प्राप्तः। वार्तासम्पादनकाले जायमानेन हृदयाघातेन असौ संस्कृतपुत्रः चिरकालाय परमेश्वरस्य चरणौ अगच्छत्। समग्रं संस्कृतजगदनेनाघातेन पीड्यमानो विद्यते। 'सम्प्रतिवार्ताः'-पत्रिकायाः पक्षतः तस्मै विनम्रश्रद्धाञ्जलिः समर्प्यते। तदीयात्मनः शान्तये प्रार्थयामः।

 संस्कृत-चलनचित्र गानानि  यू ट्यूब् द्वारा प्रकाशितानि।


 अनन्तपुरी> संस्कृतभाषायां प्रप्रथमतया निर्मितस्य  शिशुकेन्द्रीकृत-चलन-चित्रस्य गीतानि यूट्यूब् द्वारा ( https://youtu.be/E_y787RowWM ) प्रकाशितानि। मधुरस्मितम् इति चलन-चित्रस्य मधुरगीतानि एव एते। 

अस्य चलनचित्रस्य निदेशकः सुरेष् गायत्री भवति। गीतानां रचयितारः बिजिला किशेरः सुरेष् विट्टियरं  डा. कुमार् च भवन्ति। राजेष् नारायणेन गीतानि संङ्गीतनिर्देशेन पुष्टी कृतानि। रुग्मा, ऐफुननुजुं,  आर्या एं नायर्, अपर्णा श्रीकुमार्, अद्वैत् प्रभृतिभिः गीतानि श्रवणसुभगतया आलपितानि।  चलनचित्रस्य चित्रस्य प्रदर्शनकाले बहवः विद्यालयछात्राः चलनगृहं गत्वा चित्रं दृष्टवन्तः सन्ति।

 तापमानं  ४९.५° सेल्ष्यस्। कानडे अपूर्वाधिकतापमानं रेखाङ्कितम्।


 वान्कूवर्> उष्णतरङ्गस्य पश्चात्      कानड राष्ट्रे मङ्गलवासरे अन्तरिक्षतापमानं ४९.५° (डिग्रि सेल्ष्यस्) इति रेखाङ्कितम्। ब्रिट्टीष् कोलम्बियायां लिट्टन् प्रदेशे एव राष्ट्रस्य  अपूर्वाधिकतापमानं रेखाङ्कितम्। अनस्यूततया तृतीये दिने अधिकतापमानम् अनुवर्तते। प्रतिदिनतापमानं पूर्वकालप्रमाणान् विभिद्य १२१° डिग्रि फारन् हीट्ट् इति 'एन्वयोण्मेण्ड् आन्ट् क्लैमट् चेन्ज्' संघेन ट्विट्टर् मध्ये उक्तम्। जाग्रतां पालयितुं तथा पूर्वसज्जीकरणानि कर्तुं च जनेभ्यः निर्देशो दत्तः।

 'मोडेणा'वाक्सिनाय अनुमतिः दत्ता। 

 नवदिल्ली> अमेरिक्कया निर्मितं कोविड्वाक्सिनं मोडेणा नामकं भारतम् देशान्तरानयनं कृत्वा उपयोक्तुम् औषधीयगुणविज्ञानसंस्थायाः अनुमतिः लब्धा। प्रमुखं औषधवितरणमाध्यमं मुम्बयीस्थं 'सिप्ला' इत्यनेन एव देशान्तरानयनं कृत्वा वितरणं करिष्यते इति नीति आयोगस्य सदस्यः डो. वि के पोल् प्रोक्तवान्।

  वाक्सिनान्तरमिव मोडेणा अपि मात्राद्वयस्य सूचीकरणमपेक्षते। सप्ताहचतुष्टयस्य अन्तरालकालः निर्दिष्टः।

 ड्रोण् आक्रमणं - भारतेन यु एन् मध्ये आशङ्का निवेदिता। 

  न्यूयोर्क्> यू एन् संस्थायाः भीकरविरुद्धकार्यकर्तॄणाम् उपवेशने भारतं जम्मुकाश्मीरे जातं ड्रोण् यन्त्राक्रमणमधिकृत्य आशङ्कां न्यवेदयत्। 

  वृत्तान्त- आशयविनिमयपारिभाषिकविद्या आतङ्कप्रवर्तनेभ्यः दुरुपयोगः क्रियते इति रक्षामन्त्रालये सुरक्षाविभागस्य सविशेषसचिवया वि एस् के कौमुद्या उक्तम्। आयुधघटितड्रोणुपकरणैः यत्र कुत्रापि आक्रमणानि भवेयुरिति भारतं यू एन् राष्ट्रेभ्यः जाग्रतासूचनामदात्।

 गोदावरीतीरे तरङ्गताडनेन तीरं प्राप्तस्य भीमाकारस्य शम्बूकस्य  सघोषणविक्रयणे १८००० रुप्यकाणि लब्धानि।

  आन्ध्रा प्रदेशः> गोदावरीतीरे   तरङ्गताडनेन तीरं प्राप्तस्य भीमाकारस्य शम्बूकस्य सघोषणविक्रयणे १८००० रूप्यकाणि लब्धानि। ७० से .मि आयतं तथा १८ किलो परिमितं भारयुक्तं सैरिङ्स् अरुवानस् इत्याख्यः एषः लोके आकारे बृहत्तमस्य शम्बूकविभेदे अन्तर्भवति । ओस्ट्रेलियन् ट्रंपट्ट् अथवा फाल्स्  ट्रंपट्ट् इति नाम्ना सामान्यतया विख्यात: एषः मांसभोजी भवति। आभरणनिर्माणार्थं अस्य बाह्यकवचं अधिकतया उपयुज्यते इत्यतः एषः विभेदः वंशनाशभीषां अभिमुखीकरोति। अत्याकर्षकं केसरवर्णयुक्तं भवति अस्य बाह्यशुक्तिका-कवचम्।

Tuesday, June 29, 2021

 ट्विट्टर् माध्यमस्य भूमानचित्रे जम्मू तथा लडाकः च प्रत्येकराष्ट्रम्। प्रक्रमाय  भारतसर्वकारः।

 नवदिल्ली>  नूतन-सूचनाप्रौद्योगिक-विद्यानियमान् संबन्ध्य भारतसर्वकारस्य ट्विट्टर् माध्यमस्य  च मिथः विवादे अनुवर्तमाने पुनः अपि ट्विट्टर् माध्यमः नूतनविवादे पतितः। केन्द्रशासनप्रदेशौ जम्मूः लडाकः च भारतस्य बहिः प्रत्येकं राष्ट्रे इति रूपेण ट्विट्टर् माध्यमः स्वजालपुटे (website) भूमानचित्रे सूचितः। नूतन विवादे भारतसर्वकारस्य कठिनप्रक्रमाः ट्विट्टर् माध्यमः अभिमुखीकरिष्यति इति सूचना। राष्ट्रस्य अपूर्णभूमानचित्रस्य प्रदर्शने सामूहिकमाध्यमादिषु प्रतिषेधाणि अनुवर्तन्ते। ट्विट्टर् माध्यमं विरुध्य कठिनप्रक्रमाः समालोचयन्ति इति एतद्विषयसंबन्धिभिः अधिकारिभिः निगदितम्।

 औद्योगिकदृढीकरणमभवत्। २०-२० विश्वचषकं यु ए इ राष्ट्रे भविष्यति।

   मुम्बै> अस्मिन् संवत्सरस्य ट्वन्टि- ट्वन्टि विश्वचषकक्रीडायाः आतिथेयः यु यू ए ई भविष्यति। बि सि सि ऐ संस्थायाः अध्यक्षेण सौरव् गाङ्गुलिना एव अस्मिन् विषये औद्योगिकदृढीकरणं दत्तम्। यु ए इ आतिथेयः भविष्यति इति पूर्वसूचना आसीत् तथापि औद्योगिकतया न दृढीकृतमासीत्। भारते कोविड् महामारी न नियन्त्रणविधेयः तथा वैराणोः तृतीयतरङ्गस्य साध्यता अपि अस्ति इत्यतः एव वेदिका परिवर्तिता। कार्यमिदम् औद्योगिकतया ऐ सि सि संस्थायै आवेदितमस्ति। ओक्टोबर् नवम्बर् मासयोः क्रिकट् प्रतियोगिताः प्रचलिष्यन्ति इति गाङगुलिना प्रोक्तम्।

Monday, June 28, 2021

 जम्मूकाश्मीरे बृहत्स्फोटनाय अभियोजनायोजनम्। उदग्रछायाग्राही आक्रमणस्य पश्चात् षट् किलोपरिमितं स्फोटकवस्तु च संगृहीतम्।

  श्रीनगरः> जम्मूकाश्मीरेषु व्योमसेनापत्तनं लक्ष्यीकृत्य उदग्रछायाग्राही स्फोटनस्य पश्चात् षट्किलोपरिमितं स्फोटकवस्तु अपि संगृहीतम् । घटनायां अस्मिन् एक: लष्कर् इ तोयिबावादी संगृहीतः। जम्मूकाश्मीरस्य आरक्षकाधिपेन दिल्बाग्सिंहेन एव कार्यमिदम् आवेदितम्। नगरे व्यस्तप्रदेशे स्थापयितुं निश्चितं स्फोटकवस्तु एव आरक्षकेण संगृहीतम्। अनेन बृहत्स्फोटनाभियोजना एव जम्मोः आरक्षकैः विफलीकृता। घटना एषा आतङ्काक्रमणम् इति दृढीकृतम्।

अन्वेषणमपि विपुलीकृतम्। संग्रहीतेन सह परिप्रश्नम् अनुवर्तते। घटनायां अन्यान् अपि संग्रहीतुं साध्यता अस्ति इति जम्मूकाश्मीरस्य उप-आरक्षकेन आवेदितम्।

 चीने अटनार्थं प्रस्थितं गजयूथं  दक्षिणदिशं लक्ष्यीकृत्य गच्छदस्ति।


  बेय्जिङ्> चीने अटनम् आरब्धं गजयूथं समीपकाले यात्रायाः विरामं कर्तुं न उत्सुकम् इव दृश्यते। युनान् प्रविश्यातः वर्षात्पूर्वं यात्रां समारब्धम् एष्यायाः गजयूथम् इदानीं दक्षिणदिशं लक्ष्यीकृत्य गच्छन्नस्ति। सिष्वाङ्बेन्ना दाय् राष्ट्रियोद्यानतः एव यात्रा समारब्धा। प्रविश्यायां यु सि मध्ये इषान्कौण्डेः समीपे आहत्य दश गजाः सन्ति। गतचत्वारिदिनानि यावत् अनस्यूतं  दक्षिणदिशं लक्ष्यीकृत्यैव अटनं कुर्वन्तः सन्ति। विंशतिदिनात्पूर्वं यूथात् एकः गजः कुन्मिङ्देशस्थं जिन्निङ् जिल्लातः ३२.५ किलोमीट्टर् व्यतिचलित्वा सञ्चरति । विशेषसुरक्षायुक्तस्य गजयूथस्य अटनं सुगमं कर्तुम् उपत्रिसहस्रं जनाः  गजानां सञ्चारपथात् अन्यत्र नीतवन्तः। सञ्चारपथे तत्र तत्र गजयूथस्य कृते खाद्यानि सज्जीकृतानि। इषान्कौण्डि प्रदेशे इदानीं प्रचलिता अतिवृष्टि:  निरीक्षणाय विघातं सृजति। सिष्यान्बेन् उद्यानतः ५०० किलोमीट्टर् अतिक्रम्य एव गजसंघः कुन्मिङ् प्रदेशे आगतः। प्रायेण एष्यागजेषु दीर्घपलायनविशेषस्वभावः नास्ति। अतः वैज्ञानिकसङ्घै: इदानीं गजयूथाटनम् अधिकृत्य अध्ययनं क्रियते।

 अयोध्या सर्वेषां भारतीयानां नगरी - प्रधानमन्त्री नरेन्द्रमोदी।

  नवदिल्ली>  भारतीयपरम्परायाः महत्वं तथा विकसनपरिवर्तनानां नैपुणी च अयोध्यायां फलरूपेण भवितव्यम् इति प्रधानमन्त्रिणा उदीरितम्। अयोध्यामन्दिरनगरस्य विकसनयोजनायाः अवलोकनयोगे उत्तरप्रदेशस्य मुख्यमन्त्रिणा साकं कृते आध्यासिके (vertual) अभिमुखभाषणे भाषमाणः आसीत् सः। योगे अयोध्यायाः विकासाय उत्तरप्रदेशस्य सर्वकारेण आविष्कृता: विकसनयोजनाः योगी आदित्यनाथेन प्रस्तुताः। यानमार्ग:, अवश्यसुविधायाः विकसनं, रेल् याननिस्थानकं, विमानपत्तनम् इत्यादीनां निर्माणं तथा तेषां विकसनयोजनाः च  उत्तरप्रदेशस्य सर्वकारेण मन्दिरनगरे कर्तुमुद्दिश्यते। अयोध्या भारतीयानां सांस्कृतिके बोद्धमण्डले उल्लिखिता नगरी भवति इति नरेन्द्रमोदिना अभिप्रैतम्। आध्यात्मिकं प्रौढं च भवति अयोध्यानगरम्। अयोध्या एकैकेषां भारतीयानां नगरं भविष्यति इति नरेन्द्रमोदिना निगदितम्।

Sunday, June 27, 2021

 दरिद्रराष्ट्रेभ्यः वाक्सिनं दातव्यम् इत्यभ्यर्थयति विश्वस्वास्थ्यसंघटनम्।


  धनिकराष्ट्राणि दरिद्रराष्ट्रेभ्यः वाक्सिनं दातव्यं इत्यभ्यर्थयति विश्वस्वास्थ्यसंघटनम्। दरिद्रराष्ट्रेषु वाक्सिनस्य मात्रायाः क्षामः अनुभूयते। अतः तेभ्यः वाक्सिनस्य लब्ध्यर्थं धनिकराष्ट्रैः साहाय्यम्  अवश्यं क्रियताम् इति विश्वस्वास्थ्य सङ्घटनस्य अध्यक्षः टेड्रोस् अधनोम् ग्रब्रियोसस् अभ्यर्थयत्। 

डेल्ट विभेदः आविश्वं व्याप्यते इत्यनेन अफ्रिक्कस्य स्थितिः दयनीया एव भवति। नूतनानि अणुसङ्क्रमणानि मरणानि च गतसप्ताहापेक्षया प्रतिशतं ४० इति वर्धितानि इत्यपि सः अवदत्।

Saturday, June 26, 2021

 काश्मीरविषये केन्द्रसर्वकारस्य शुभपदक्षेपाः। 

    नवदिल्ली> जम्मुकाश्मीरे विधानसभानिर्वाचनं विधातुं अनुयुक्ते समये राज्यपदं प्रदातुं च स्वेन प्रतिज्ञाबद्धः इति केन्द्रसर्वकारः। प्रविश्यायाः भविष्यत्कार्यक्रमान्  अधिकृत्य चर्चितुं गतदिने प्रधानमन्त्रिणा आयोजिते सर्वदलोपवेशने प्रधानमन्त्री नरेन्द्रमोदी गृहमन्त्रिणा अमित् शाहेन सह वृत्तान्तोSयं स्पष्टीकृतवान्। सर्वेष्वपि मण्डलेषु जनाधिपत्यप्रक्रियाः प्रवृद्धिश्च लभेयुरिति मोदी अवोचत्। 

प्रथमतया निर्वाचनाय एव प्राधान्यं कल्पते। किन्तु काश्मीराय सम्पूर्णं राज्यपदं प्रथमं दातव्यमिति विपक्षदलैः निर्दिष्टम्।

 कोविडस्य द्वितीयतरङ्गः भारते न समाप्तः - ऐ सि एम् आर्। 

  नवदिल्ली> राष्ट्रे कोविड्रोगस्य द्वितीयतरङ्गस्य समाप्तिर्नाभवदिति भारतीय चिकित्सा गवेषण समित्या [ऐ सि एम् आर्] निवेदितम्। रोगव्यापनं [टि पि आर्] १०% अधिकतया विद्यमानाः ७५ जनपदाः सन्ति। पञ्च-दशयोर्मध्ये रोगव्यापनमानं विद्यमानाः ९१ जनपदाश्च राष्ट्रे वर्तन्ते। यत्र यत्र रोगव्यपनमितिः प्रतिशतं पञ्चाधिकमस्ति तेषु जनपदेषु निरीक्षणं नियन्त्रणं च अनुवर्तनीयमिति ऐ सि एम् आर् निदेशकप्रमुखः डो. जि एस् भार्गवः प्रोक्तवान्।

 प्रकोपनम् अनुवर्तते चेत् ब्रिट्टणस्य युद्धनौकाः अग्निबाणेन विदारयिष्यति इति रष्यस्य पूर्वसूचना।

   मोस्को> ब्रिट्टणस्य नाविकसेनासकाशात् प्रकोपनपराणि प्रवर्तनानि भविष्यन्ति चेत् श्यामसमुद्रे आसीनां ब्रिट्टणस्य युद्धनौकाम् अग्निबाणेन विदारयिष्यति इति रष्येण पूर्वसूचना दत्ता। ब्रिट्टणस्य नाविकसेनानौकाः तेषां समुद्रसीमां उल्लङ्घितवत्यः इति संसूच्य रष्यस्थं ब्रिट्टणस्य स्थानपतिं आहूय रष्येण प्रतिषेधः प्रकाशितः। परन्तु सेनानौकाः युक्रैन् समुद्रसीमनि एव न तु रष्यासीमनि इति ब्रिट्टणेन तथा अन्यराष्ट्रैः च ईरिताः। ब्रिट्टणस्य एच् एम् एस् डिफन्टर् इत्याख्यायाः नाविकनौकायाः सञ्चारपथं रोद्धुं रष्येण परिश्रमः कृतः इति ब्रिट्टणेन आवेदितः। विंशत्यधिकविमानानि द्वे तीरसंरक्षण-सेनानौके च डिफन्टरं लक्षीकृत्य आगत्य नौकायां अग्निबाणं पातयिष्यति इति भीषाम् अकरोत् इति ब्रिट्टणस्य नाविकसेनया उक्तम्।

 अमेरिक्कादेशे द्वादशतलाट्टगृहं भग्नं जातम्।  ९९ जनाः अप्रत्यक्षाः जाताः। १०२ जनाः रक्षिताः।

अमेरिक्कादेशे मियामिनगरसमीपस्थं अट्टगृहम् एव भग्नं जातम्। त्रयः जनाः अपघाते मारिताः इति अन्तिमावेदनम्। ९९ जनाः अप्रत्यक्षीभूता: इति आरक्षकैः आवेदितम्। तेषां कृते अन्वेषणम् अनुवर्तते। इतः पर्यन्तं १०२ जनाः रक्षिताः। तेषु दश जनाः व्रणिताश्च। द्वादशतलाट्टगृहं भागिकतया भग्नमभवत्। अट्टगृहस्य अर्धभागः पूर्णतया भग्नं जातम्। अपघातस्य कारणम् अव्यक्तम् अस्ति।१३० यावत् भवनानि अट्टगृहे आसन्। रक्षां प्राप्तेषु स्त्रियः बालकाः च सन्ति। रक्षाप्रवर्तनं सुगमं कर्तुं प्रदेशे आपत्कालीनावस्था प्रख्यापिता। यावच्छक्यं साहाय्यं कर्तु सदा सन्नद्धोऽस्ति इति अमेरिक्कादेशस्य राष्ट्रपतिना जो बैडन् महोदयेन प्रोक्तम्।

Friday, June 25, 2021

 डेल्टा विभेदः ४५ राष्ट्रेषु दृढीकृतः इति लोकस्वास्थ्यसंघटनम्।

जनीव> अतितीव्रव्यापनक्षमस्य कोविड्वैराणोः 'डेल्टा विभेदः' लोके ८५ राष्ट्रेषु दृढीकृतः इति लोकस्वास्थ्यसंघटनेन उक्तम्। तेषु एकादशराष्ट्रेषु गतसप्ताहाभ्यन्तरे एव एषः विभेदः दृढीकृतः। आल्फ, बीट्टा, गाम, डेल्टा इत्यादि वैराणुविभेदान् ससूक्ष्मं निरीक्ष्यमाणः अस्ति इति लोकस्वास्थ्यसंघटनेन प्रकाशिते कोविड् १९ वीक्लि एप्पिडमियोलजिक्कल् अप्डेट् मध्ये सूचितमस्ति। डेल्टाविभेदरोगबाधिताः अन्यविभेद -बाधितापेक्षया अधिकतया प्राणवायुम् अपेक्षते। अतः मरणसंख्या अपि अधिका एव इति सिंहपुरे कृताध्ययने प्रोक्तमस्ति। जप्पाने कृताध्ययने अपि आल्फा विभेदापेक्षया डेल्टाविभेदः शीघ्रतया व्यापनक्षमतायुक्तः इति च संसूचितमस्ति।

 भारते नूतनाः ५४,०६९ कोविड्रोगिणः। 

    नवदिल्ली> राष्ट्रे गतदिने ५४,०६९ जनेषु अपि कोविड्रोगः दृढीकृतः। प्रतिदिन-रोगदृढीकरणमितिः २.९१  प्रतिशतं भवति। इदानीं ६,२७,०५२ रोगिणः उपचर्यायां वर्तन्ते। ह्यः १,३२१ जनाः कोविड्बाधया मृताः। आहत्य मरणानि ३,९१,९८१ अभवन्।

 भारतीया विमानवाहिनिमहानौका सागरस्पर्शाय सिद्धा। 

  कोच्ची> भारतस्य स्वदेशनिर्मिता प्रथमा विमानवाहिनिमहानौका  सागरस्पर्शाय सिद्धा भवति। राष्ट्रस्य महान् स्वप्न एव अनेन पुष्पितप्रायः अस्ति। महानौकायाः निर्माणप्रगतिम् अवलोकयितुं राष्ट्ररक्षामन्त्री राजनाथसिंहः शुक्रवासरे कोच्ची महानौकाशालां प्राप्नोति। रूसियं साङ्केतिकविज्ञानमाधारीकृत्य एव महानौकायाः Integrated Platform Management System नामकं संविधानं सज्जीकृतम्। 

  २००९ तमे वर्षे अस्याः विमानवाहिनिमहानौकायाः निर्माणं प्रारब्धम्। २०१३ तमे औद्योगिगं 'लोञ्चिंङ्' कृतम्। २०२० नवम्बरमासे प्राथमिकपरीक्षणेन विधत्तम्।

 परिदेवने लब्धे २४ होराभ्यन्तरे व्याजलेखाः निर्मार्जनीयाः इति सामाजिकमाध्यमान् प्रति भारतम् ।

   नवदिल्ली> परिदेवने लब्धे २४ होराभ्यन्तरे व्याजलेखा: निर्मार्जनीयाः इति सामाजिकमाध्यमान् प्रति भारतसर्वकारः निर्देशः अदात्। मुखपुस्तिका, ट्विट्टर् , इन्स्टग्राम्, युट्यूब् इत्यादि सामाजिकमाध्यमानां प्रति भवति निर्देशः। भारतस्य नूतन-सूचनाप्रौद्योगिक-विद्यानियमान् अनुसृत्यैव भवति एषः निर्देशः।

यस्यकस्यापि व्यक्तेः नाम्नि व्याजलेखा अस्ति इति परिदेवनं लप्स्यते चेत् २४ होराभ्यन्तरे तत् निर्मार्जनीयम्। निर्देशो अवश्यं पालनीयः इत्यस्ति केन्द्रनूतनसूचनाप्रौद्योगिकमन्त्रालयेन सामूहिकमाध्यमान् प्रति प्रदत्तः आदेशः।

प्रमुखव्यक्तीनां नाम्नि व्याजलेखं निर्माय तेन दुष्टाशयानां प्रसारणं स्यात्। तद्वत् सामान्यजनानां नाम्नि व्याजलेखां निर्माय आर्थिकचौर्यमपि कर्तुं साहचर्यं वर्तते इत्यादीन् गणयित्वा एव भारतस्य नूतनसूचना-प्रद्यौगिक-विद्यामन्त्रालयस्य  नूतनाचरणनियमः।

Thursday, June 24, 2021

 विजयमल्यः, नीरवमोदी, मेहुल् चोक्सी इत्येतेषां १८,१७० कोटिरूप्यकाणां सर्वस्वहरणं कृतम्।

  मुम्बई> आर्थिकापराधिरूपेण प्रख्यापितानां मदिराराजः विजयमल्यः, वज्रव्यापारिणौ नीरवमोदी, मेहुल चोक्सी इत्येतेषां १८,१७० कोटिरूप्यकाणां सम्पदः 'इ डि' संस्थया सर्वस्वाहरणं कृतम्। तासु सम्पत्सु ९,३७१ कोटिरूप्यकाणां द्रव्यं सामान्यमण्डलवित्तकोशेभ्यः संक्रमितं च। वित्तकोशैः विनष्टीभूतानां २२,५८५कोटिरूप्यकाणां ८०.४५% भवत्येतत्। 

   २०१६ मार्च् मासे भारतं त्यक्तवान् विजयमल्यः वर्तमाने ब्रिट्टनमधिवसति। तमुपधार्थं भारतमानेतुं प्रक्रमाः अन्तिमस्तरे सन्ति। पञ्चाब् नाषणल् बाङ्कात् नीरवमोदी मेहुल् चोक्सी च १३,०००कोटि रूप्यकाणि अपहृत्य २०१८ जनवरिमासे राष्ट्रं त्यक्तवन्तौ। नीरवः इदानीं दक्षिणपश्चिमलण्टनस्थे 'वान्स् वर्त्' कारागृहे बद्धः अस्ति। आन्टिग्वादेशं प्राप्तः मेहुलः समीपकाले डोमिनिक्काप्रदेशे ग्रहीतः वर्तते। तौ द्वावपि भारतमानेतुं पदक्षेपाः अनुवर्तन्ते।

 कोविड् वाक्सिनं स्वीकृतेभ्यः यात्रिकेभ्यः यात्राचीटिकाशुल्के प्रतिशतं दश इति न्यूनीकृत्य  इन्डिगो ।

 नवदिल्ली> कोविड्वाक्सिनं स्वीकृतेभ्यः यात्रिकेभ्य: इन्डिगो एयर्लैन्स् संस्थया यात्राचीटिकाशुल्कं  न्यूनीकृतम्।  वाक्सिनस्य प्रथममात्राम् अथवा द्वितीयमात्रां स्वीकृतेभ्यः यात्रिकेभ्यः अद्य आरभ्य यात्राशुल्के समाश्वासः लभते इति एयर्लैन्स् संस्थया आवेदितम्।

अष्टादशोपरिवयस्कानां यात्रिकाणामेव न्यूनीकृत-चीटिकाशुल्कं लप्स्यते। चीटिका स्वीकरणसमये  वासः भारते भवितव्यं तथा वाक्सिनस्य स्वीकारः कृतं स्यात् इत्यादयः भवन्ति अर्हतायाः मानदण्डः। अर्हाः यात्रिकाः स्वास्थ्यमन्त्रालयेन दत्तं कोविड्वासनीकरणप्रमाणपत्रं यात्रावेलायां प्रदातव्यम् अस्ति।

Wednesday, June 23, 2021

 जेट् एयर्वेस् पुनः डयिष्यते। कम्पनी न्यायाधिकरणस्य अङ्गीकारः।

  मुम्बै> जेट् एयर्वेस् संस्थायाः उत्तरदायित्व योजनायै राष्ट्रिय-न्यायाधिकरणस्य अनुज्ञा लब्धा। यु के राष्ट्रस्य काल्रोक् क्यापिट्टलेन तथा यु ए इ राष्ट्रस्य संरम्भकै:  मुरारिलाल् जलानेन च समर्पितायै योजनायै एव अङ्गीकारो लब्धः। 

१३७५ कोटिरूप्यकाणि एव संस्थाद्वयेन व्ययीकर्तुं निश्चितः। कम्पनी न्यायाधिकरणस्य अङ्गीकारलब्ध्यनन्तरं षण्मासाभ्यन्तरे प्रवर्तनम् आरब्धुम्  निश्चितः। प्रथमस्तरे ३० विमानानि  सेवां करिष्यन्ति।

१९९३ तमे वर्षे नरेष् गोयलेन स्थापितस्य जेट् एयर्वेस् संस्थायाः  प्रवर्तनं गतएप्रिल्  मासस्य सप्तदश दिनाङ्के स्थगितम् अभवत्। १२४ विमानानि एतस्याः संस्थायाः स्वाधीने आसन्। अनन्तरकाले आर्थिकक्लेशेन अधिकतया ऋणं वर्धितम् अभवत्।

 सङ्गीतज्ञा पारश्शाला पोन्नम्माल्, गानरचयिता पूवच्चल् खादरश्च दिवंगतौ। 


अनन्तपुरी> केरलसङ्गीतमण्डल ह्यः नष्टद्वयम् अभवत्। प्रसिद्धा कर्णाटकसङ्गीतज्ञा पारश्शाला पोन्नम्माल् [९६] वार्धक्यसहजतया अस्वस्थतया ह्यः अनन्तपुर्यां वलियशाला ग्रामस्थे स्वभवने दिवंगता। 

  ९४ वयःपर्यन्तं पोन्नम्माल् वर्या विविधस्थानेषु सङ्गीतालापकार्यक्रमान् अवतारितवती। कोट्टक्ककं नवरात्रिमण्डपे प्रथमतया सङ्गीतकार्यक्रमम् अवतारितवती महिला इति बहुमतिः तस्याः नाम्नि वर्तते। २०१७ तमे पद्मश्री, २००९ तमे स्वातिपुरस्कारः, केन्द्र-संगीत-नाटक-अक्कादमी-पुरस्कारः, इत्यादिभिः बहुभिः पुरस्कारैः समादृता आसीत्। 

 पूवच्चल् खादरः।

अपारे काव्य संसारे कविरेव प्रजापतिः।
   शतशः आर्द्रमधुरगानानां रचनया केरलचलच्चित्रमञ्चे स्थिरप्रतिष्ठामवाप्तः पूवच्चल् खादरः हृद्रोगेण परलोकं प्राप्तवान्। कोविड्बाधितः सः अनन्तपुरी चिकित्साकलालये  परिचर्यायामासीत्। कोविड्मार्गनिर्देशान् परिपाल्य औद्योगिकबहुमानैः अन्त्येष्टिक्रियाः सम्पन्नाः।

Tuesday, June 22, 2021

 केरलेषु कोविडस्य नूतनविभेदः डेल्टा प्लस् दृढीकृत:।

   अनन्तपुरी> केरलेषु कोविड्१९ इत्यस्य नूतनविभेदः डेल्टा प्लस् वैराणोः सान्निध्यं स् दृढीकृतम्। पत्तनंतिट्टेषु एकस्य, पालक्काटे द्वयोः च रोगबाधा स्थिरीकृता। नवदेहल्यां सि एस् ऐ आर् ऐ जि ऐ बि संस्थया कृतायां परिशोधनायाम् एव दृढीकरणम् । पत्तनंतिट्ट कटप्प पञ्चायत् निवासिने पञ्च वयस्कबालकस्यैव रोगबाधा दृढीकृता। स्रवकणिकाम् उपयुज्य कृतेषु   (स्रवांशस्य ) जनितकाध्ययने एव नूतनविभेदस्य सान्निध्यं  दृढीकृतम्।

 'मोल्डोवा'देशःसामान्यजीवनं प्रत्यागच्छत्। 

     कोच्ची> आविश्वं सर्वेषु  राष्ट्रेषु  कोविड्भीतिषु आमग्नितेषु मोल्डोवा नामकः यूरोपीयदेशः साधारणजीवितं प्रत्यागच्छत्। कदाचिदपि सम्पूर्णं पिधानं तत्र न विहितम्। कर्कशेैः नियन्त्रणैः कोविड्रोगः पराजितः। एप्रिल् २८ तमे दिनाङ्के एव कोविड् निरोधाय नियन्त्रणानि तत्र दूरीकृतानि। मई २७तमे दिनाङ्के सामाजिकस्थानेषु मुखावरणं न उपयोक्तव्यमिति आदेशः कृतः। कक्ष्यासु प्रकोष्ठाध्ययनम् अचिरेणैव पुनरारप्स्यते 

  चिकित्साशिक्षणे प्रसिद्धे अस्मिन् राष्ट्रे उपसहस्रं भारतीयछात्राः अध्ययनं कुर्वन्ति।

 तमिलनाडे पिधानं दीर्धीकृतम्। 

   चेन्नई> यत्र यत्र कोविड्व्यापनम् अवकुञ्चितं तत्र तत्र नियन्त्रणेषु लाघवं विधाय तमिलनाट् राज्ये पिधानं मेय्मासस्य २८ दिनाङ्कपर्यन्तं दीर्घीकृतम्। चेन्नई मध्ये समीपजनपदेषु च सामान्यगमनागमनम् अनुमोदितम्। कोविडस्य व्यापनमानमनुसृत्य जनपदान् विभागत्रयं वर्गीकृत्य एव लाघवं प्रदत्तम्।

Monday, June 21, 2021

 ब्रसीले कोविड्मरणानि पञ्चलक्षमतीतानि; निस्संगतया सर्वकारः। 

   रियो डि जनैरो> रोगव्यापने तीव्रे, वाक्सिनीकरणे मन्दे च ब्रसीलराष्ट्रे कोविड्बाधया मृतानां संख्या ५लक्षमतीता। यू एस् राष्ट्रस्यानन्तरं विश्वे अधिकाधिकं कोविड्मरणानि जायमानं राष्ट्रमस्ति ब्रसीलः। 

   उपगम्यमाने शिशिरकाले रोगव्यापनमतितीव्रं भविष्यतीति स्वास्थ्यविचक्षणाः पूर्वसूचनां दत्तवन्तः तथापि शारीरिकदूरपालनमभिव्याप्य कोविड्मार्गनिर्देशान् प्रवृत्तिपथमानेतुं राष्ट्रस्य जैर् बोल्सनारो सर्वकारः निस्संगत्वं भजते इति वृत्तान्तः अस्ति। विषयेSस्मिन् जनाः शनिवासरे प्रतिषेधमकुर्वन् च।

  ब्रसीले २१.३कोटिषु जनेषु केवलं १२ प्रतिशतं जना एव वाक्सिनीकृताः।

 शतकोट्यधिकमात्रायाः कोविड् सूच्यौषधं प्रदाय चीनेन नवपदं प्राप्तम्।

  बेय्जिङ्> शतकोट्यधिकमात्रायाः कोविड् सूच्यौषधं प्रदाय चीनेन वक्सिनीकरणप्रक्रियायां सुप्रधानस्थानं सम्पादितम्। शनिवासरपर्यन्तं चीनेषु कोविड्वाक्सिनस्य १,०१,०४,८९,००० मात्रामितानि सूच्यौषधानि अदात् इति राष्ट्रियस्वास्थ्यायोगेन (एन् एच् सि) आवेदितम्।

   लोके सर्वत्र इतः पर्यन्तं कोविड्वाक्सिनस्य २५० कोटिमितः वाक्सिनः एव प्रदत्तः। तेषु प्रतिशतं चत्वारिंशत् मितं सूच्यौषधं चीनेषु एव दत्तम्। तेषु शतकोटिमितस्य सूच्यौषधस्य प्रयोगः शनिवासरात्पूर्वं पञ्चदिवसाभ्यन्तरे एव पूर्तीकृतः इति राष्ट्रियस्वास्थ्यायोगम् उद्धृत्य सिन्हुवा वार्तासंस्थया आवेदितम्।

Sunday, June 20, 2021

 कवये अनिल् पनच्चूरान् वर्याय वाचनदिने संस्कृतानुरागिणां समादरः। 

      केरलीयानां प्रियकवये अनिल् पनच्चूरान् वर्याय वाचनदिने संस्कृतानुरागिणां समादरः। कोविद्रोगग्रस्तः सः विगते जनुवरि मासे दिवङ्गतोभवत्। तस्मै जनप्रियकवये समादरमादायागच्छति आक्कुलं केन्द्रीयविद्यालयस्य संस्कृतशिक्षकः श्री षिबुकुमारः। अनिल् पनच्चूरान् वर्यस्य चोर वीण मण्णिल् निन्नुम् इति विश्वप्रसिद्धस्य मलयाळगीतस्य संस्कृतानुवादं कृत्वैव प्रियकवये समादरो विहितः। अनिल् पनच्चूरान् वर्यस्य मृतिदिने (3.1.21) एव षिबुकुमारः अस्य संस्कृतानुवादम् अकरोत्। अडूर् केन्द्रीयविद्यालयस्य संगीतशिक्षिका श्रीमती जया एस् एवास्यालापनम् अकरोत्। ह्यः वाचनदिनस्य शुभावसरे दक्षिणभारतस्य विख्यातः संगीतनिदेशकः श्री बिजिबाल् वर्यः तथा नियमसभासामाजिकः श्री वि.के प्रशान्तवर्यः चस्य गीतस्य प्रकाशनमकुरुताम्। shibus Sanskrit इति युट्यूब् चानल् मध्ये एवेदं गानं प्रकाशितं वर्तते। षिबुकुमारः पूर्वमपि इतरभाषाणामनेकेषां गीतानां संस्कृतानुवादमकरोत्। तेषु समीपभूते किम् किम् किम् इति गीतं प्रचुरप्रचारमवाप्नोत। मनोहरम् इदं गीतं युट्यूब् चानल् मध्ये श्रूयताम् -

https://youtu.be/BrnREc8wwYI

 कोविडस्य तृतीयतरङ्गः बालकान् अधिकतया न बाधिष्यते इति एयिम्स् संस्था- अन्ताराष्ट्रिय स्वास्थ्यसंघटनं च ।

  नवदिल्ली> कोविडस्य तृतीयतरङ्गः बालकान् तीव्रतया न बाधिष्यते इति अध्ययनफलम्। अन्ताराष्ट्रियस्वास्थ्यसंघटनं तथा एयिम्स् संस्था च  संयुज्य कृते अनुसन्धाने एव एतत् निगमनम् । बालकेषु शून्य-भावात्मकमानः प्रौढजनापेक्षया अधिकतया न भवति इति अभिज्ञैः उक्तम्।  प्रायेण बालकाः रोगबाधिधाः अपि ते न अजानन् । अध्ययनार्थं विविधेभ्यः राज्येभ्यः अयुतम् अंशाः सञ्चिताः । भारते चतुर्राज्येषु ४५००  आदर्शांशाः स्वीकृताः। अधिकतया विवरणसञ्चयनं अनुवर्तमानम् अस्ति। द्वितीयतरङ्गानन्तरं नवदेहल्ल्यां प्रान्तप्रदेशेषु च शून्यभावात्मकमानम् अधिकोऽभवत् इत्यतः आगमिष्यमाणां तृतीयतरङ्गं प्रतिरोद्धुं सक्षमं भवति इति डो. पुनीत् मिश्रेण प्रोक्तम्।

Saturday, June 19, 2021

 अन्टोणियो गुट्टरसः पुनरपि यू एन् सचिवमुख्यः।

 न्यूयोर्क्> संयुक्तराष्ट्रसभायाः सचिवमुख्यरूपेण अन्टोणियो गुट्टरसः द्वितीयवारमपि पदं स्वीकृतवान्। गतदिने रक्षासमित्याः उपवेशने ऐककण्ठ्येन आसीत्तस्य चयनम्। 

  पोर्चुगलराष्ट्रस्य प्रधानमन्त्रिपदे विराजितः गुट्टरसः २००५ तः २०१५ पर्यन्तं यू एन् अभयार्थिक्षेमसंस्थायाः अधिकारी आसीत्। तदनन्तरं सः संयुक्तराष्ट्रसभायाः सचिवमुख्यरूपेण अवरोधितः। बृहद् वा लघु वा भवतु सर्वेषां राष्ट्राणां मध्ये मिथः विश्वासं सौहृदं च संवर्धयितुम् सर्वं करिष्यामीति द्वतीयवारस्थानलब्ध्यनन्तरं तेन प्रोक्तम्।

Friday, June 18, 2021

 केरले पिधानस्य लाघवं विहितम्। 

  अनन्तपुरी> केरले अद्य आरभ्य सम्पूर्णपिधानस्य नियन्त्रितरीत्या लाघवानि प्रख्यापितानि। कोविड्रोगव्यापनस्य आधारेण तद्देशीयशासनसंस्थाः विभिन्नरीत्या वर्गीकृत्य लाघवानि अनुमोदितानीति मुख्यमन्त्रिणा निगदितम्। किन्तु शनि रवि वासरयोः सर्वत्र सम्पूर्णं पिधानं विधास्यति। 

  रोगव्यापनस्य मापः [टि पि आर्] यत्र अष्ट प्रतिशतं नातिरिच्यते तादृशासु प्रादेशिकशासनसंस्थासु नियन्त्रणेन अधिकतया सामान्यप्रवर्तनानि विधास्यन्ते। ८- २०%, २० - ३०%, त्रिंशदधिकम् इति क्रमेण लाघवे नियन्त्रणानि कठोरीभविष्यन्ति।

 बयोलजिक्कल् इ संस्थायाः भारतीयनिर्मितवाक्सिन: प्रतिशतं नवतिमितं प्रभावशाली इति कल्पते।

नवदेहल्ली> बयोलजिक्कल् इ संस्थायाः 'मेय्ड् इन् इन्ट्या वाक्सिनाय' कोविडस्य प्रतिरोधाय प्रतिशतं नवतिमितं प्रभावशालित्वं प्रतीक्षते इति केन्द्रसर्वकारस्य उपदेशकदलाङ्गेन डो. एन् . के. अरोरामहाशयेन उक्तम्। कोविड् महामार्याः प्रतिरोधाय कृतेषु आयोधनेषु एषः वाक्सिनः 'गेयिम् चेञ्चर्' भविष्यति इति तेन निगदितम्। 

इदानीं वाक्सिनस्य तृतीयस्तरपरीक्षणं प्रचलन्नस्ति। ओक्टोबर् मासाभ्यन्तरे वाक्सिनः लप्स्यते इत्यपि अरोरामहाशयेन उक्तम्। कोर्बिवाक्स् इति नामधेय: एषः वाक्सिन: नोवावाक्स् इति वाक्सिनसमानः भवति इत्यपि तेन प्रोक्तम्। ओक्स्फोर्ड् आस्ट्रासेनक्कस्य कोविषील्ड् उत्पादकः सीरम् इन्स्टिट्यूट् एव भारते नोवावाक्सस्य  उत्पादकः। उन्नत-फलप्राप्तिः तथा न्यूनमूल्यं च अस्य वाक्सिनस्य विशेषता भवति । वक्सिनस्य मात्राद्वयं केवलम् २५० रूप्यकेण दातुं शक्यते इत्यस्ति तेषां प्रतीक्षा।

Thursday, June 17, 2021

 कोविडस्य द्वितीयतरङ्गेन भारते ७१९ वैद्याः मृताः।

   नवदिल्ली> कोविडस्य द्वितीयतरङ्गेण भारते ७१९ वैद्याः मृताः इति भारत-औषधीय- सङ्घः ( ऐ. एम्. ए)। बिहार राज्ये भवन्ति मृतेषु अधिकाः (१११)वैद्याः। दिल्यां (१०७) उत्तरप्रदेशे (७९) पश्चिम वंङ्गे (६३) राजस्थाने (४३) केरले (२४) च भवन्ति। बीहारे अधिकं मृत्युमानां कथम् अभवत् इति जातुं ऐ एम्. ए द्वारा अन्वेषणं समारब्धमासीत्। कोविड् वैराणोः प्रथम तरङ्गे ७४८ वैद्याः मृताः आसन्। बहवः अनुवैद्याः अपि मृताः सन्ति इति पूर्ववृत्तान्तः स्मर्तव्यः एव।

Wednesday, June 16, 2021

 समुद्रहत्याप्रकरणे दशकोटि- परिहारधनस्य विषये निर्णयः। नियमप्रक्रमाणां परिसमाप्तिः।

     नवदिल्ली> भारते समुद्रहत्याप्रकरणे प्रचाल्यमानाः सर्वे प्रक्रमाः सर्वोच्चन्यायालयेन समापिताः। इट्टलीराष्ट्रेण परिहारधनत्वेन दत्तानि दशकोटिरूप्यकाणि धीवरयोः कुटुम्बाभ्यां तथा नौकायाः स्वामिने च दातुं केरलस्य उच्चन्यायालयाय उत्तरदायित्वम् अदात्। इट्टलीदेशे प्रचाल्यमानेषु विचारणा प्रक्रमेषु केन्द्रसर्वकारस्य केरलसर्वकारस्य च परस्परसहकारित्वम् आवश्यकम् इत्यपि सर्वोच्चन्यायालयेन निगदितम्। २०१२ फेब्रुवरिमासस्य१५ तमे दिने द्वौ केरलीयधीवरौ इट्टलीदेशस्य नाविकसेनायाः गोलिकाप्रहरेण मारितौ। अस्मिन् प्रकरणे अनुवर्तमानाः न्यायालयप्रक्रमाः एव सर्वोच्चन्यायालयेन समापिताः। केन्द्रसर्वकारस्य प्रार्थनां परिगणय्य एव न्यायालयस्य आदेशः। प्रकरणस्य समाप्तये केरलसर्वकारः अपि अनुकूलयत्। नाविकानां गोलिकाप्रहरेण मृतस्य जलस्तिनस्य, अजेष् पिङ्केः च कुटुम्बाय प्रत्येकं चतुष्कोटिरूप्यकाणि तथा नौकायाः स्वामिने परिहारधनत्वेन द्विकोटिरूप्यकाणि च लप्स्यन्ते। सर्वोच्चन्यायालयस्य आदेशम् अनुसृत्य दिल्लीस्थे 'पाट्याल-गृहन्यायालये' संभूतानि सर्वाणि प्रकरणानि इदानीं समापितानि।

Tuesday, June 15, 2021

 कोविड् - 'डेल्टा'विभेदः ७५ राष्ट्रेषु।

   लण्टन्> भारते प्रथमं दृष्टः कोविड्विषाणुविभेदः 'डेल्टा' इति कृतनामधेयः एतदाभ्यन्तरे ७४ राष्ट्रेषु संक्रमित इति वृत्तान्तः। डेल्टायाः केचन उपविभागाःचीनम्, आफ्रिक्का, यू एस्, स्कान्डिनेविया, पसफिक्प्रान्तः इत्यादिषु स्थानेषु अधिगताः इति आवेदनानि वर्तन्ते। 

  अमेरिक्कायां नूतनतया दृढीक्रियमाणेषु १०% डेल्टाविभेद इति सूच्यते। किञ्च तत्र साप्ताहिकद्वये रोगिणां संख्या युगलीकरोति च। ब्रिट्टने नूतनरोगिषु ९० प्रतिशतं डेल्टाविभेदः भवति। इतःपर्यन्तं प्रत्यभिज्ञातेषु विभेदेषु अधिकतमः व्यापनशक्तिमत्तः एष इति यू एस् मध्ये ब्रौण् विश्वविद्यालये गवेषकप्रमुखः आशिष् जाहः उक्तवान्।

Monday, June 14, 2021

 तैलमूल्यवर्धनम् निर्दोषमिति केन्द्रमन्त्री।

 कोविड्व्यापनं प्रतिरोद्धुं राष्ट्रस्य क्षेमप्रवर्तनेभ्यश्च केन्द्र-राज्यप्रशासनानाम् अधिकायःआवश्यकः, तदायः पेट्रोल् डीसलादितैलानामुपरि समर्पितेन करेणैव अधिगम्यते इति केन्द्रपेट्रोलियम् मन्त्रिणा धर्मेन्द्रप्रधानेनोक्तम्। तैलेन्धनानां मूल्यवर्धनेन सामान्यजनाः पीड्यन्ते इति दुरवस्थां मन्त्री अङ्गीकरोति।

 साहचर्यप्रमाणानि चीनं विरुद्धय। वैराणुप्रसरणं  व्यूहान् जनपदात् एव- डो. मोनाली रहन्कारः।

  व्यूहान्-परीक्षणशालायां सञ्चित्य संरक्षितः सार्स् को वि २ वैराणुः  अप्रतीक्षतया प्रसार्य कोविड्-१९ आविर्भावस्य हेतुरभवत् इति  भारतीयवैज्ञानिका दृढीकृतवती। कोविडस्य उद्भवस्थानम् अधिकृत्य आगोलतले गवेषणपरीक्षणानि अनुवर्तमाने अवसरे अस्मिन् कोविड्वैराणुः प्रकृत्या जातः इति ऊहः अविश्वसनीयः इति पूनादेशस्य अघार्कर् रिसर्च इन्स्टिट्यूट् बयो एनर्जी संस्थायाः वैज्ञानिका डोक्टर् मोनाली रहन्कार् सूचयति। साहचर्यप्रमाणानि चीनस्य उत्तरदायित्वं दृढीकुर्वन्ति तदपि तेषां सकाशात् जातानि गुरुतराणि स्खालित्यानि  आच्छादयितुं चीनस्य राष्ट्राधिकारिणां सम्मर्दः अन्वेषणसंघाङ्गानां उपरि जायमानः आसीत् इत्यपि तया स्पष्टीकृतम्।  अस्मिन् विषये चीनेन लोकसमक्षं न्यायरहितानि बहूनि वादानि प्रस्तुतानि सन्ति इत्यपि सा अवोचत्। बहुनि साहचर्यप्रमाणानि सन्ति चेदपि वैराणोः आविर्भावः चीनस्य परीक्षणशालायाः वा न वा इति अन्वेषणसंघेन अतिचातुर्येण आच्छादितः इति लोकस्वास्थ्यसंघटनस्य आवेदने सुव्यक्तं दृश्यते इति मोनाल्या निगदितम्।

Saturday, June 12, 2021

 राष्ट्रस्तरे ऐ सि एम् आर् संस्था 'शून्यसमीक्षणं' विधास्यति। 

  नवदिल्ली> कोविड् व्यापनं भारते आकुञ्चतीति गतसप्ताहस्य अवस्थावृत्तान्तानालक्ष्य स्वास्थ्यमन्त्रालयेन निगदितम्। एप्रिल् ३०तः आरभ्य मेय् ६ पर्यन्तं वर्तिते सप्ताहे रोगस्पष्टतामानं [TPR] २१.६% इत्येतत् अधुना ५.१४% प्रति सप्ताहं इति आकुञ्चितम्। गतदिने ९१,७०२ नूतनानि कोविड्प्रकरणानि आवेदितानि। अनुस्यूततया चतुर्थं दिनं भवति यत्र प्रतिदिनरोगिणां संख्या ऊनलक्षं वर्तते। 

   रोगव्यापनं कियन्मात्रमभवदिति निर्णेतुं ऐ सि एम् आर् संस्थया देशीयस्तरे 'शून्यसमीक्षणं' चालयिष्यते इति नीति आयोगस्य सदस्यः डो. वि के पोल् उक्तवान्। राज्येष्वपि जनपद-प्रादेशिकस्तरेषु ईदृशं समीक्षणं करणीयम् - डो. पोल् वर्यः प्रावोचत्।

 ए टि एम्  परिपालनव्ययः  उपयोक्तृणां सकाशात् स्वीकर्तुम्  अनुज्ञा दत्ता।

ए. टि. एम्. (धनादानयन्त्रम्) सुविघापरिपालनव्यये वर्धिते अधिकव्ययः उपयोक्तृणां सकाशात् व्ययीकर्तुं रिज़र्ववित्तकोशेन अनुज्ञा दत्ता।

धनं प्रतिग्रहीतुं (withdrawal) शुल्कः पञ्चदश रूप्यतः सप्तदशरूप्यकाणि तथा आर्थिकेतरविनिमयाय पञ्चरूप्यतः षट्रूप्यकाणि इति क्रमेण वर्धयिष्यते। आगस्त् मासस्य प्रथमदिनादारभ्यैव नवीकृतमूल्यानि प्रबलं भविष्यति।  निशुल्कपरिधेः अतिरिच्य ए टि एम्  विनिमयस्यैव एषा वर्धना। स्वकीय वित्तकोशस्य धनादानयन्त्रद्वारा प्रतिमासं पञ्चवारं धनस्वीकरणं निश्शुल्कम् अनुवर्तते। अन्तर्वित्तकोशविनिमयाय विनिमयशुल्कः विंशति रूप्यकाभिः एकविंशति रूप्यकाणि भविष्यति।  २०२२ जनुवरिमासस्य प्रथमदिनाङ्कादारभ्य एतत् प्रबलं भविष्यति।

 भारत - बङ्लादेशसीमनि चीनस्य नागरिकः  संग्रहीतः।

      नवदिल्ली> सन्देहजनकसाहचर्येषु भारत-बङ्लादेशसमीपसीमनि  दृष्टः चीनस्य नागरिकः सुरक्षासेनया संग्रहीतः। पश्चिमवङ्गदेशसीमनि सन्देहजनकप्रवर्तनेषु व्यापृतः हान् जुन्वे एव संग्रहीतः इति भारत-सीमारक्षासेनया आवेदितम् ।

 बङ्लादेशस्य प्रवेशानुमतिपत्रसहितस्य तस्य सकाशात् चीनस्य पारपत्रम्, अङ्कसङ्गणकं, त्रीणि सिं पत्राणि इत्यादीनि सुरक्षासेनया संग्रहीतानि। गुरुवासरे प्रातः एषः संग्रहीतः इति आवेद्यते। तस्मै आङ्गलेयं न जानाति इत्यतः मान्डरिन् भाषायां प्रवीणं अधिकारिणं निमन्त्र्य परिप्रश्नं करोति। गुप्तान्वेषणविभागः अपि  परिप्रश्नं  कुर्वन्नस्ति।  अस्य बङ्लादेश-सन्दर्शनस्य उद्देश्यं किम् इति ज्ञातुम् अधिकारिणः प्रयत्नं कुर्वन्ति। विशदरीत्या परिप्रश्नं कृत्वा एव कार्याणि अवगन्तुं शक्यते इति अधिकारिणः वदन्ति। तेन साकं अन्यबड्लादेशजनाः अपि भारतीयसीमां उल्लङ्घयितुं प्रयत्नाः कृताः किं  इति सुरक्षासेना परिशोधयन् अस्ति।

 अद्य विश्व-बालविरुद्ध श्रमदिनम्।

 https://livesanskrit.com/Sansgreet

Friday, June 11, 2021

 कर्णाटके ११ जनपदेषु पिधानं दीर्घीकृतम्। 

बेंगलुरु> कर्णाटकराज्ये कोविड् व्यापनं तीव्रतया वर्तितेषु ११ जनपदेषु पिधानं जूण् २१तम दिनाङ्कं यावत् दीर्घीकृतम्। रोगदृढीकरणमानम् आकुञ्चितेषु बेंगलुरु अभिव्याप्तेषु २० जनपदेषु १४ तमादारभ्य पिधाने लाघवं भविष्यति। 

   मुख्यमन्त्रिणः बी एस् यदूरियप्पस्य नेतृत्वे कृते मन्त्रिणां अधिकारिणां च उपवेशने आसीदयं निर्णयः।

 केरले सर्वत्र अन्तर्जालसेवां सज्जीकर्तुं परियोजना - मुख्यमन्त्री।

   अनन्तपुरी> केरलानां सर्वेभ्यः छात्रेभ्यः 'ओण् लैन् शिक्षां' दृढीकर्तुं सर्वेषु प्रदेशेषु अन्तर्जालसुविधां लब्धुं समयानुरोधिनीं परियोजनाम् आविष्करिष्यतीति मुख्यमन्त्रिणा पिणरायि विजयेनोक्तम्। एतदर्थं ऐ टि सचिवमुख्यस्य संयोजकत्वे टेलिकों सेवादातॄणाम् अनुबन्धविभागानां सचिवप्रमुखानां च समितिः रूपीकृता। चतुर्दिनाभ्यन्तरे प्रवर्तनरूपरेखा सज्जीकरणीया इति मुख्यमन्त्रिणा निर्दिष्टम्। 

  कोविडस्य तृतीयतरङ्गं प्रतीक्षमाणेSस्मिन्नवसरे ओण् लेन् शिक्षणमनुवर्तनीयम्। तदर्थं अन्तर्जालसुविधा तटस्थं विना संचालनीया। एतदनुयुक्ताः अभियोजनाः आविष्कर्तुं सेवादातारः अभ्यर्थिताः।

Thursday, June 10, 2021

 विमानम् अपहृत्य पाकिस्थानं नेष्यति इति युवकस्य भीषा। युवकः आरक्षकेण संग्रहीतः।

भोपाल> भोपाल इन्डोर् इत्यादि विमानपत्तनात् विमानम् अपहृत्य पाकिस्थानं नेष्यति इति भीषयन्तः युवकः मध्यप्रदेशस्य आरक्षकेण संग्रहीतः। मङ्गलवासरे सायाह्ने लब्धां भीषां आधारीकृत्यैव युवकः रक्षिपुरुषेण संगृहीतः।

भोपाले राजा भोजविमानपत्तने एव दूरवाणीसन्देशः लब्धः। अनन्तरं विमानपत्तनाधिकारिणः आरक्षकालये वार्तां आवेदयत्। मङ्गलवासरे रात्रौ एव भोपालतः शतं कि. मि. दूरतः षुजल्पूर् देशात् युवक: संग्रहीतः कारागारे बन्धित: च इति गान्धिनगरस्य आरक्षककार्यालयस्य उपाधिपेन अरुण् शर्मणा आवेदितम् । भीषासन्देशानन्तरं भोपाले विमानपत्तनस्य सुरक्षाम् अवर्धयत्। मङ्गलवासरे भोपालतः मुम्बे देशं प्रति प्रस्थितं विमानं सूक्ष्मपरिशोधनानन्तरम् एव प्रस्थितम्।

 केरले 'ट्रोलिंङ्' निरोधः समारब्धः।

कोच्ची> केरलस्य तीरसमुद्रे अद्य आरभ्य ट्रोलिंङ् नामकस्य यन्त्रवत्कृत-यानमुपयुज्य मत्स्यबन्धनस्य निरोधः विहितः। मण्सूण् वर्षाकालः मत्स्यानां प्रजननकालः इत्यतः समुद्रे मत्स्यसम्पत्ति-संरक्षणाय कालानुसृतमयं निरोधः अनुवर्तमानः अस्ति। जुलाई ३१ दिनाङ्कपर्यन्तं ५२ दिनानि यावत्ट्रोलिंङ् निरोधः विहितः।

Wednesday, June 9, 2021

 पूर्वलडाके चीनस्य युद्धविमानानां डयनप्रदर्शनम्। जाग्रतया भारतम्।

  नवदिल्ली> पूर्वलडाके चीनस्य व्योमसेनायाः डयनप्रदर्शनम्। चीनस्य युद्धविमानैः कृतान् डयनप्रदर्शनसंबन्धिकार्यान् सूक्ष्मतया निरीक्ष्यमाणः अस्ति इति भारतेन प्रोक्तम्। लडाके भारतीयसीमाप्रान्तव्योमक्षेत्रेषु एव एषा घटना।

 चीनस्य जे११, जे१६ इत्यादिभिः द्वाविंशति युद्धविमानैः एव डयनप्रदर्शनं कृतम्। चीनस्य होतन्, गार गुण्स, कष्कर् इत्यादि व्योमपत्तनस्थविमानाः व्योमडयनप्रदर्शने भागं स्वीकृतवन्तः। समीपकाले चीनेन एतानि विमानपत्तनानि विविधविमानानां अनायासोड्डयनाय नवीकृतानि आसन्। चीनस्य व्योमपरिधौ एव डयनप्रदर्शनमिति भारतीयसेनावृन्दैः प्रोक्तम्।

 विमानं व्योमावर्ते निपत्य त्रयः जनाः व्रणिताः। 


 नवदिल्ली>विस्तारस्य बोयिङ् ७३७ विमानम् एव व्योमावर्ते निपतितम्। मुम्बैनगरात्  कोलकत्ता नगरं प्रति प्रस्थितं विमानं भूमौ स्थगनात्पूर्वं बहुवारं व्योमावर्ते पतितम् अभवत्। १३ यात्रिकाः विमाने आसन्। भूतलावरोहणाय पञ्चदश निमेषात्पूर्वमेव विमानं व्योमावर्ते निपतितम् इति विस्तारस्य वक्तारम् उद्धृत्य भारतीयमुद्रणन्यासेन (प्रस् ट्रस्ट् ओफ् इन्ट्यया) आवेदितम्। विमानपत्तनस्थानां स्वास्थ्यप्रवर्तकानां  प्राथमिकपरिचर्यानन्तरं यात्रिकाः  आतुरालयं नीताः। 

Tuesday, June 8, 2021

निश्शुल्कवाक्सिनं दास्यति- नीतिमार्गं परिवर्त्य केन्द्रशासनम्। 

 नवदिल्ली> कोविड्वाक्सिनस्य प्रदाननीतिमार्गे सुप्रधानं परिवर्तनं केन्द्रप्रशासनेन आयोजितम्। १८ वयोपर्युक्तानां कृते अस्य मासस्य २१ दिनाङ्कादारभ्य निश्शुल्केन वाक्सिनं दास्यतीति प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोक्तम्। कोविड्व्यापनानन्तरं विधत्ते नवमे राष्ट्राभिसम्बोधने आसीत् प्रधानमन्त्रिणः इदमुद्घोषणम्। 

  राष्ट्रे उत्पाद्यमानानि ७५% वाक्सिनानि केन्द्रप्रशासनं साक्षात्संभृत्य राज्येभ्यः वितरिष्यति। अवशिष्टानि २५% वाक्सिनानि निजीयातुरालयैः  क्रेतुम् शक्यन्ते। एतदर्थं राज्यसर्वकाराणां निरीक्षणं नियन्त्रणं चावश्यकम्।

Monday, June 7, 2021

 चीने त्र्यधिकवयस्कान् वाक्सिनीकर्तुम् अनुज्ञा। 

  बय्जिङ्> चीनराष्ट्रे त्रिभ्य आरभ्य सप्तदशवयःपर्यन्तं बालेभ्यः अपि 'कोरोणावाक्'नामकं वाक्सिनं दातुमनुज्ञा दत्ता। सर्वकारस्य स्वामित्वे वर्तमानेन ग्लोबल् टैम्स् माध्यमेन एवेयं वार्ता बहिः प्रसारिता। 

  मनुष्येषु वाक्सिनस्य प्रथम द्वितीयस्तरपरीक्षणानि पूर्णतां प्राप्तानि। १-१७ वयस्काः शतशः बालसन्नद्धप्रवर्तकाः परीक्षणस्यास्य अंशाः अभवन्। वाक्सिनं फलप्रदमिति सिनोवाक् वाक्सिननिर्माणसंस्थायाः अध्यक्षेण यिन् वेय्तोङ् इत्यनेनोक्तम्।

Sunday, June 6, 2021

 अनुसर अथवा प्रत्याघाताय सज्जा भव इति ट्विटर् प्रति भारतसर्वकारस्य अन्त्यशासनम्।

-उणिकृष्णन् कुशस्थली -


  नवदिल्ली> भारतसर्वकार-ट्विट्टर् संस्थयोः मिथः संघर्षः वर्धते। सामाजिकमाध्यमेभ्यः कृते नूतन - तरङ्गव्यवहारिसंबन्धिनः स्वनियमान् (Digital) निर्मातुं ट्विट्टर् माध्यमं प्रति केन्द्रसर्वकारः अन्त्यशासनं अदात्। 'नूतनसूचनाप्रौद्योगिकविद्यानीतिः' अनुसर अथवा अनन्तरफलानि स्वीकर्तुं सज्जा भव इत्यादिष्ठा। नियमानां पालनाय अन्तिमावसरः एव अयम्। न अनुसरति चेत् IT Act २०००, ७९ अनुच्छेदम् अनुसृत्य ट्विट्टर् संस्थायै अलभमान नियमसुरक्षा निवारयिष्यति। पुनः नूतन प्रौद्योगिकविद्यानीतय: तथा भारते विद्यमानाः अन्याः दण्डनीतयः च अनुसृत्य दण्डनीतिम् अभिमुखीकरणीयम् अस्ति इति केन्द्रसर्वकारः विशदयति। 

उपराष्ट्रपतिः वेङ्कयनायिडुवर्यस्य वैयक्तिक-ट्विट्टर् लेखात् (personal Account) ट्विट्टर् सत्यापनपदकं (twitter verification badge) अपाकृतम् आसीत्। अस्मिन् सन्दर्भे आसीत् सर्वकारस्य अतित्वरितं अन्त्यशासनम्। गतषण्मासपर्यन्तं प्रवेश: (Login) न कृतः इति कारणात् एव ट्विट्टर् द्वारा blue tick निर्मार्जितम्।

 स्पुटनिक् वाक्सिनस्य उत्पादनाय सीरं संस्थायै प्राथमिकानुज्ञा।

नवदिल्ली> रष्याराज्येन संपुष्टीकृतस्य स्पुटनिक् वि नाम कोविड्प्रतिरोधकवाक्सिनस्य भारते उत्पादनाय, भारतस्य औषधनियन्त्रणमुख्येन(Drugs Controller General Of India)  सीरं संस्थायै प्राथमिकानुज्ञा दत्ता। स्पुट्निक् वि वाक्सिनस्य उत्पादनाय अनुज्ञायै सीरं संस्थया पूर्वं सम्प्रार्थितम् आसीत्। परीक्षणविशकलनानन्तरं पूनादेशस्थे- उत्पादककेन्द्रे  एव स्पुट्निक्  उत्पादयिष्यति इति उन्नतकेन्द्रान् उद्धृत्य राष्ट्रियवार्तामाध्यमेन आवेदित: । अधुना भारते वितरीकृतस्य कोविषील्ड् तथा कोवाक्सिन् औषधापेक्षया  प्रतिशतं ९१.६ फलप्राप्तिः  स्पुट्निक् वि वाक्सिनस्य अस्ति इति विशेषज्ञाः अभिप्रयन्ति।

Saturday, June 5, 2021

 केरलीयजलाशयसंरक्षकः एन्.एस् राजप्पः अन्ताराष्ट्रपुरस्कारेण समादृतः।


कोट्टयम्> उपजीवनेन सह जलाशयसंरक्षणे निरतः राजप्पः ताय्वानराष्ट्रेण पुरस्कृतः। कोट्टयम् आर्पूक्करा मञ्चाटिक्करदेशीयः एषः "तायवान् सुप्रिं मास्टर् चिङ् हाय् इन्टर्नाषणल् वेल्ड् प्रोट्टक्षन्" पुरस्कारेण एव समादृतः। आहत्य १०,००० यु एस् टोलर् धनेन (७,३०,०८१ रूप्यकाणि) तथा प्रशंसापत्रेण च सम्मानितः। शरीरस्य श्रोणीभागतः अधोभागपर्यन्तं चलनरहितः सः नौकायां सञ्चरन् जलाशये परित्यक्ताः पलास्तिककूप्यः सञ्चित्य तेषां विक्रयणेनैव उपजीवनं करोति स्म। प्रशसनीयं परिस्थितिसंरक्षणप्रवर्तनमेव राजप्पः कुर्वन् अस्ति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना 'मन् की बात्' मध्ये सूचितम्। प्रतिकूलसाहचर्याणि विगणय्य राजप्पेन क्रियमाणं परिस्थितिसेवनं सर्वेषां मार्गदर्शकं भवति। जलाशयसंरक्षणेन पृथिव्याः संरक्षणमेव सः करोति इति ताय्वान् प्रशंसापत्रे उल्लिखितम् अस्ति।

Friday, June 4, 2021

 कोविडे १७४२ बालकाः अनाथाः अभवन्। 

   नवदिल्ली> कोविड् महामार्याम् अद्यावधि १७४२ पोताः पित्रोः वियोगेन अनाथाः जाताः इति राष्ट्रियबालाधिकारायोगेन स्पष्टीकृतम्। मार्च्मासादनन्तरं आराष्ट्रं नवसहस्राधिकाः बालकाः कोविड्महामार्याः बलिनः अभवन्। 

   मातापित्रोः अन्यतमस्य मरणेन ७४६४ बालकाः संरक्षणार्हाः भवन्ति। १४० बालकाः परित्यक्ताः। 'बालस्वराज् पोर्टल्' मध्ये मेय् २९ दिनाङ्कपर्यन्तं लब्धान् वृत्तान्तान् आधारीकृत्य आयोगेन सर्वोच्चन्यायालये समर्पिते शपथपत्रे एव एते वृत्तान्ताः।

   एतमावेदनपत्रमनुसृत्य पित्रोः मरणेन अनाथीभूतेषु अधिकतमाः बालाः मध्यप्रदेशे एव [३१८]। ततःपश्चात् बीहारः [२९२]। केरले ४९ बालकाः एवंप्रकारेण अनाथीभूताः। 

   संरक्ष्याणां बालकानां गणने उत्तरप्रदेशः अग्रे तिष्ठति। द्वितीयस्थाने बिहारः। तत्र १३२७ बालकाः संरक्षणीयाः सन्ति। तृतीयस्थाने स्थीयमाने केरले ९५२ बालकाः संरक्षणीयाः सन्ति। 

  अनाथानां तथा संरक्षणीयानां बालकानां कृते 'पि एम् केयेर्स्' निधिद्वारा विविधाः साहाय्यायोजनाः परिकल्पिताः इति शपथपत्रे स्पष्टीकृतमस्ति।

 अमेरिक्कावाक्सिनानि भारताय लभन्ते।

 नवदिल्ली> 'फैसर्', 'मोडेणा' इत्येनम् अमेरिक्कया निर्मितं वाक्सिनद्वयं भारते उपयोक्तुम् अनुज्ञा लप्स्यते। विदेशवाक्सिनानामुपयोगं परिशोधनं च सम्बध्य वर्तमानाः व्यवस्थाः लघूकृताः। 

   विश्वस्वास्थ्यसंघटनेन अनेकैः राष्ट्रैश्च अङ्गीकृतं तथा च कोटिशैः जनैः उपयुक्तमस्तीमं वाक्सिनद्वयम्। अनेन भारते अनुभूयमानस्य वाक्सिनदुर्भिक्षस्य 

परिहारः च भविष्यति।

Thursday, June 3, 2021

 राष्ट्रे  कोविड्रोगस्य द्वितीयतरङ्गस्य  अतितीव्रकालः समाप्त : इति केन्द्रः ।

नवदिल्ली> भारतस्य अर्धाधिकप्रदेशेषु कोविडस्य रोगस्थिरीकरणमानं प्रतिशतं पञ्चतः अधः एव। १४५ जिल्लासु प्रतिशतं पञ्च आरभ्य प्रतिशतं दश आभ्यन्तरे एव भवति। अतिरिक्तेषु २३९ जिल्लासु प्रतिशतं दश उपरि एव रोगस्थिरीकरणमानम् इति  ऐ सि एम् आर्  ( Director general) निदेशकमुख्येन डो.बलरामभार्गवेण  उक्तम् ।  लोकस्वास्थ्यसंघटनस्य निर्देशमनुसृत्य एकस्मिन् प्रदेशे अनस्यूततया द्विसप्ताहपर्यन्तं रोगस्थिरीकरणमानं प्रतिशतं पञ्चतः अधः चेत् कोविड्व्यापनं सुस्थिरं भवति इति वक्तुं शक्यते।

 मनोगतम् [०२.२४]- ७७-उपाख्यानम् ‘मनकीबात’, प्रसा.तिथि: - ३०-मे’२०२१                                          

    [भाषान्तरम् – डॉ.श्रुतिकान्तपाण्डेय-गवीशद्विवेदिभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]

                 *****

         मम प्रियाः देशवासिनः, नमस्कारः। वयं पश्यामः यत् केन प्रकारेण देशः पूर्ण-शक्त्या COVID-एकोनविशं विरुद्ध्य युध्यति। विगतेषु शत-वर्षेषु इयं हि बृहत्तमा महामारी अस्ति, तथा च अस्याः प्रवर्तमानायाः महामार्याः अवधौ भारतेन अनेकाः प्राकृतिकाः आपदः ससाहसं सम्मुखीकृताः।  अस्मिन्नवधौ ‘अम्फान्’-नामा सामुद्रिक-झञ्झावातः समापतितः, ‘निसर्ग’- इति चक्रवातः आगतः, अनेकेषु राज्येषु जलपूरः समापन्नः, कदाचित् लघवः कुत्रचिच्च बृहन्तः अनेके  भूकम्पाः दुरापन्नाः, भू-स्खलनानि च सञ्जातानि । नाति

 श्रीलङ्कातीरे दग्धा महानौका निमज्जमाना वर्तते। 

  कोलम्बो> श्रीलङ्कायाः समुद्रतीरे अग्निप्रकाण्डेन दग्धा पण्यमहानौका शीघ्रं निमज्जमाना वर्तते इति सूच्यते। सिंहपुरस्य स्वामित्वे विद्यमानायाः 'एम् वि एक्स्प्रस् पेल्' नामिकायाः महानौकायाः पश्चादंशः एव निमज्जति। अनेन महानौकां ततः अपनेतुं क्रियमाणानि प्रवर्तनानि स्थगितप्रायाणि जातानि। 

   मेय् मासस्य २० दिनाङ्के आसीत् महानौकायाम् अग्निप्रकाण्डः सञ्जातः। १३ दिनानां रक्षाप्रवर्तनानन्तरं मङ्गलवासरे अग्निशमनमभवत्। महानौकायामवशिष्टानि २८० टण् परिमितानि इन्धनानि ५० टण् परिमितानि वातकेन्धनानि च समुद्रं मिश्रयन्ति चेत् महद्दुर्घटनाय भविष्यतीति अधिकारिणः आकुलयन्ति।

Wednesday, June 2, 2021

 केरलेषु अन्तर्जालद्वारा  तत्समयसुविधया अध्ययनवर्षस्य समारम्भः। 

उत्साहेन पठन्तु इति मुख्यमन्त्री पिणरायि विजयः।

     प्रथमदृष्ट्या कार्यविघ्नानां सन्दर्भः अवसराण्येव। एते नूतनलोकनिर्माणस्य प्रारम्भाः भवन्ति। नूतनाध्ययनवर्षेस्य कक्ष्या तत्समय (online) अन्तर्जाल-माध्यमेन इत्यतः  न्यूनोत्साहिनः मा भवन्तु इति केरलस्य मुख्यमन्त्रिणा पिणरायि विजयेन निगदितम्। छात्रेभ्यः स्वच्छन्देन आशयविनिमयाय सन्दर्भं कर्तुं सज्जीकरणानि करिष्यन्ति इति   विद्यालयीयप्रवेशनोत्सवस्य राज्यस्तरीयोद्घाटनसमारोहे सः न्यवेदयत्। अधुनैव अध्ययनस्य आरम्भः करणीयः। क्रियात्मककार्याणि गृहे करणीयानि।  नूतनलोकः  छात्राणां लोकः एव। कार्यविघ्नानि नूतनानि अवसराण्येव इति  सः छात्रान् अस्मारयत्।

Tuesday, June 1, 2021

 ब्रिट्टने कोविडस्य तृतीयतरङ्गः उद्भूतः इति विदग्धाः। 

  लण्टन्> ब्रिट्टनराष्ट्रे कोविड्रोगस्य तृतीयतरङ्गः आरब्ध इति तत्रस्थः गवेषकः सर्वकारस्य उपदेशकः प्रोफ.रविगुप्तः अब्रवीत्। भारते अधिगतस्य कोरोणावैराणोः रूपान्तरमेव इदानीं यू केमध्ये तृतीयतरङ्गाय कारणभूतमिति तेनोक्तम्। पिधानमभिव्याप्य तीव्रनियन्त्रणानि आवश्यकानि। नोचेत् अवस्था आशङ्काजनका भविष्यति इति पर्यावरणसचिवेन जोर्ज् यूस्टिस् इत्यनेनापि निगदितम्।

    गतदिने अनुस्यूततया षष्ठदिनेऽपि त्रिसहस्राधिकानि कोविड्प्रकरणानि प्रतिदिनमावेदितानि। किन्तु मरणानि नावेदितानि।

 कोविड्रोगबाधया मरणम्- आर्थिकसमाश्वासाय अर्हता अस्ति। षट्सप्ताहाभ्यन्तरे धनांशः निश्चयितव्य:।

 नवदिल्ली> कोविड्रोगबाधया मृतजनानां परिवाराय आर्थिकसमाश्वासं दातव्यमिति सर्वोच्चन्यायालयेन अभिप्रैतम्। प्रकृतिदुरन्तानां आर्थिकसमाश्वासं दातुं व्यवस्था अस्ति।तत्समानमेव राष्ट्रियदुरन्तनिवारणनियमस्य १२ तमं खण्डमनुसृत्य कोविड्रोगबाधया मृतानां परिवाराणामपि  अपि समाश्वासाय अर्हता अस्ति इति सर्वोच्चन्यायालयेन निरीक्षितम्। कोविड्महामारिरपि प्रकृतिदुरन्तत्वेन प्रख्यापितः अस्ति। सन्दर्भेऽस्मिन् कोविड्बाधया मृतानां कुटुम्बेभ्यः समाश्वासधनं दातव्यम् इति न्यायालयेन आदिष्टः।